Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 781
________________ १५८८ बुध पुं. (बुध्यते यः, बुध् +क) पंडित विद्वान -निपीय यस्य क्षितिरक्षिणः कथां तथाद्रियन्ते न बुधाः सुधामपिनै० १११| बुध ग्रह - रक्षत्येनं तु बुधयोगः-मुद्रा० १।६। डूतरो, बुधवार. (त्रि. बुध् +क) अह्यो, समलु. बुधचक्र न. ( बुधस्य ग्रहविशेषस्य चक्रम्) भ्योतिष પ્રસિદ્ધ શુભાશુભસૂચક એક ચક્ર. बुधचार पुं. (बुधस्य चारः) बुधग्रहनो शुभाशुभ સૂચક સંચાર. शब्दरत्नमहोदधिः । बुधतनय, बुधपुत्र, बुधसुत पुं. (बुधस्य ग्रहविशेषस्य तनयः- पुत्रः / सुतः) पुरुरवा राभ. बुधतात पुं. (बुधस्य तातः) यन्द्र. बुधरत्न न. ( बुधप्रियं रत्नम् ) भरत भशि.. बुधवार, बुधवासर पुं. (बुधस्य ग्रहविशेषस्य वारः / बुधपतिको वासरः) बुधवार. बुधसानु पुं. (बुध + आनुक् सुक् च ) यज्ञपुरुष, पांडु. बुधा स्त्री. बोधयति ज्ञापयति रागिणं सेवनात्, बुध् + क+टाप्) ४टामांसी नामनी वनस्पति. बुधादित्य पुं. (बुधसहितः आदित्यः ) ४माणे खेड ४ રાશિમાં બુધ અને રવિનો યોગ. बुधान पुं. (बुध् + आनच् किच्च) आयार्य, गुरु, धर्मोपद्वेष्टा, विद्वान पंडित, अवि, ब्रह्मवाही, अध्यात्म मार्गदृर्श. (त्रि.) प्रिय जोसनार, भीहुँ जोसनार. बुधाष्टमी स्त्री. ( बुधवारयुता अष्टमी) बुधवारयुक्त અજવાળી આઠમ. તે દિવસે કરવાનું એક વ્રત. बुधित त्रि. (बुध्यते स्म, बुध् + क्त + इट्) भरोस, ज्ञात. बुधिल त्रि. ( बुध् + किलच्) विद्वान पंडित, समदु, अह्यो. बुध्न पुं. (बध्नाति, बन्धु+नक् बुधादेशः) भूण, तणियुं, शिव- निवेश्य बुध्ने चरणं स्मितानना गुरुं समारोदुमथोपचक्रमुः- हरविलासे । अन्तरीक्ष, गुश. बुध्न्य पुं. (बुध्ने भवः यत्) गर्हपत्य अग्नि, ते नाभे रुद्र. बुन्द् (भ्वा. उभ. सक. सेट-बुन्दति) आलोयन रवी, हेज, विचार रखो, सम, प्रशिधान वुं सस्रंशे शरबन्धेन दिव्येनेति बुबुन्द सः भट्टि० १४ । ७२ । बुन्ध् (भ्वा. उभ. सक. सेट् - बुन्धति - ते) खातोयन वु, भेवुं (चु. उभ. सक. से. बुन्धयति जांधवु. बुभुक्षत् त्रि. ( भोक्तुमिच्छति, भुज् + सन्+शतृ) भोभन रवा-जावा ६२छतुं. Jain Education International [बुध-बृहच्चञ्चु बुभुक्षा स्त्री. ( भोक्तुमिच्छा, भुज् + सन्+अ+टाप्) लोन रवानी ४२छा, लू. - बुभुक्षित, बुभुक्षु त्रि. ( बुभुक्षा संजाताऽस्य इतच् / भोक्तुमिच्छु, भुज् + सन् + उ ) (भूख्युं बुभुक्षितः किं न करोति पापम् पञ्च० ४।१५ । बुभुक्षितः किं द्विकरेण भुङ्क्ते उद्भटः । भूजवाणुं. बुभूषा स्त्री. (भू+सन्+अ+टाप्) होवानी ईच्छा. बुभूषु त्रि. (भू+सन् + उ ) हुँ जनवानी } होवानी ईच्छावाणी. बुल् (चु. उभ. अ. सेट् - बोलयति - ते) डूज - बोलयति प्लवः पयसि । बुलि स्त्री. (बुड्+इन् किच्च डस्य लः) भय, जी. बुल्व त्रि. (बुल् + व उल्वा. नि.) तीरछु, खडु, वांडु. बुस् (दिवा० पर० बुष्यति ) छोडवु, जोगाज, गजी धुं. बुष, बुस न. (बुस्यते उत्सृज्यते, बुस्+क पृषो. वा षत्वम्) तुच्छ धान्य, इणरहित धान्य-लूसुं, गायनुं सुप्रयेतुं छात्र, संपत्ति. बुस्त् (चु. उभ. सक. सेट् बुस्तयति - ते) खार ४२वो, અનાદર કરવો. बुस्त न. ( बुस्त्यते नाद्रियते आद्रियते वा बुस्त्+घञ्) ફણસ વગેરે ફળનો ત્યાગ કરવા લાયક ભાગ, એક જાતના બાફેલા માંસનું પિષ્ટક. बूक्क न. ( बुक्कयति शब्दायते, बुक्+अच् पृषो. दीर्घः ) हृध्य, अजन्दु, बोडी, दुख बुक्क शब्६. बृवदुक्थ (न.) ५६, रा. बृषी, बृसी स्त्री. (ब्रुवन्तोऽस्यां सीदन्ति, पृषो. ब्रुबो वृ + सद् +ड गौरा. ङीष् / वृ + सद् +ड गौरा. ङीष् - न षत्वम्) ऋषिखोनुं खासन. बृंह (भ्वा तुदा. पर. - बृंहति, बृंहित) वध, अगवुंबृंहितमन्युवेग० भट्टि० ३ । ४९ । गर्भवु. प्रेर० पालनપોષણ કરવું. बृंहण न. ( बृंह+ ल्युट् ) डाथीनो गर्भस्व. बृह (वृद्धौ भ्वा तुदा. प. स. सेट् -बर्हति - बृहति ) वध, अगवु, गर्भवु. बृहक पुं. (बृह+क्वुन्) ते नामे खेड हेव गन्धर्व. बृहच्चञ्चु पुं. (बृहत् चञ्चुर्यस्य) खेड भतनुं शाsछूछनी लाभ. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838