________________
१५८८
बुध पुं. (बुध्यते यः, बुध् +क) पंडित विद्वान -निपीय यस्य क्षितिरक्षिणः कथां तथाद्रियन्ते न बुधाः सुधामपिनै० १११| बुध ग्रह - रक्षत्येनं तु बुधयोगः-मुद्रा० १।६। डूतरो, बुधवार. (त्रि. बुध् +क) अह्यो, समलु. बुधचक्र न. ( बुधस्य ग्रहविशेषस्य चक्रम्) भ्योतिष પ્રસિદ્ધ શુભાશુભસૂચક એક ચક્ર. बुधचार पुं. (बुधस्य चारः) बुधग्रहनो शुभाशुभ સૂચક સંચાર.
शब्दरत्नमहोदधिः ।
बुधतनय, बुधपुत्र, बुधसुत पुं. (बुधस्य ग्रहविशेषस्य तनयः- पुत्रः / सुतः) पुरुरवा राभ. बुधतात पुं. (बुधस्य तातः) यन्द्र. बुधरत्न न. ( बुधप्रियं रत्नम् ) भरत भशि.. बुधवार, बुधवासर पुं. (बुधस्य ग्रहविशेषस्य वारः / बुधपतिको वासरः) बुधवार.
बुधसानु पुं. (बुध + आनुक् सुक् च ) यज्ञपुरुष, पांडु. बुधा स्त्री. बोधयति ज्ञापयति रागिणं सेवनात्,
बुध् + क+टाप्) ४टामांसी नामनी वनस्पति. बुधादित्य पुं. (बुधसहितः आदित्यः ) ४माणे खेड ४ રાશિમાં બુધ અને રવિનો યોગ.
बुधान पुं. (बुध् + आनच् किच्च) आयार्य, गुरु, धर्मोपद्वेष्टा, विद्वान पंडित, अवि, ब्रह्मवाही, अध्यात्म मार्गदृर्श. (त्रि.) प्रिय जोसनार, भीहुँ जोसनार. बुधाष्टमी स्त्री. ( बुधवारयुता अष्टमी) बुधवारयुक्त
અજવાળી આઠમ. તે દિવસે કરવાનું એક વ્રત. बुधित त्रि. (बुध्यते स्म, बुध् + क्त + इट्) भरोस, ज्ञात. बुधिल त्रि. ( बुध् + किलच्) विद्वान पंडित, समदु, अह्यो.
बुध्न पुं. (बध्नाति, बन्धु+नक् बुधादेशः) भूण, तणियुं, शिव- निवेश्य बुध्ने चरणं स्मितानना गुरुं समारोदुमथोपचक्रमुः- हरविलासे । अन्तरीक्ष, गुश. बुध्न्य पुं. (बुध्ने भवः यत्) गर्हपत्य अग्नि, ते नाभे रुद्र.
बुन्द् (भ्वा. उभ. सक. सेट-बुन्दति) आलोयन रवी, हेज, विचार रखो, सम, प्रशिधान वुं सस्रंशे शरबन्धेन दिव्येनेति बुबुन्द सः भट्टि० १४ । ७२ । बुन्ध् (भ्वा. उभ. सक. सेट् - बुन्धति - ते) खातोयन वु, भेवुं (चु. उभ. सक. से. बुन्धयति जांधवु. बुभुक्षत् त्रि. ( भोक्तुमिच्छति, भुज् + सन्+शतृ) भोभन रवा-जावा ६२छतुं.
Jain Education International
[बुध-बृहच्चञ्चु
बुभुक्षा स्त्री. ( भोक्तुमिच्छा, भुज् + सन्+अ+टाप्) लोन रवानी ४२छा, लू.
-
बुभुक्षित, बुभुक्षु त्रि. ( बुभुक्षा संजाताऽस्य इतच् / भोक्तुमिच्छु, भुज् + सन् + उ ) (भूख्युं बुभुक्षितः किं न करोति पापम् पञ्च० ४।१५ । बुभुक्षितः किं द्विकरेण भुङ्क्ते उद्भटः । भूजवाणुं. बुभूषा स्त्री. (भू+सन्+अ+टाप्) होवानी ईच्छा. बुभूषु त्रि. (भू+सन् + उ ) हुँ जनवानी } होवानी ईच्छावाणी.
बुल् (चु. उभ. अ. सेट् - बोलयति - ते) डूज - बोलयति प्लवः पयसि ।
बुलि स्त्री. (बुड्+इन् किच्च डस्य लः) भय, जी. बुल्व त्रि. (बुल् + व उल्वा. नि.) तीरछु, खडु, वांडु. बुस् (दिवा० पर० बुष्यति ) छोडवु, जोगाज, गजी धुं.
बुष, बुस न. (बुस्यते उत्सृज्यते, बुस्+क पृषो. वा
षत्वम्) तुच्छ धान्य, इणरहित धान्य-लूसुं, गायनुं सुप्रयेतुं छात्र, संपत्ति.
बुस्त् (चु. उभ. सक. सेट् बुस्तयति - ते) खार ४२वो, અનાદર કરવો.
बुस्त न. ( बुस्त्यते नाद्रियते आद्रियते वा बुस्त्+घञ्) ફણસ વગેરે ફળનો ત્યાગ કરવા લાયક ભાગ, એક જાતના બાફેલા માંસનું પિષ્ટક.
बूक्क न. ( बुक्कयति शब्दायते, बुक्+अच् पृषो. दीर्घः ) हृध्य, अजन्दु, बोडी, दुख बुक्क शब्६. बृवदुक्थ (न.) ५६, रा.
बृषी, बृसी स्त्री. (ब्रुवन्तोऽस्यां सीदन्ति, पृषो. ब्रुबो वृ + सद् +ड गौरा. ङीष् / वृ + सद् +ड गौरा. ङीष् - न षत्वम्) ऋषिखोनुं खासन.
बृंह (भ्वा तुदा. पर. - बृंहति, बृंहित) वध, अगवुंबृंहितमन्युवेग० भट्टि० ३ । ४९ । गर्भवु. प्रेर० पालनપોષણ કરવું.
बृंहण न. ( बृंह+ ल्युट् ) डाथीनो गर्भस्व. बृह (वृद्धौ भ्वा तुदा. प. स. सेट् -बर्हति - बृहति ) वध, अगवु, गर्भवु.
बृहक पुं. (बृह+क्वुन्) ते नामे खेड हेव गन्धर्व. बृहच्चञ्चु पुं. (बृहत् चञ्चुर्यस्य) खेड भतनुं शाsछूछनी लाभ.
For Private & Personal Use Only
www.jainelibrary.org