Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 778
________________ बिम्बक- बिसनालिका ] बिम्बाधरालक्तक:मालवि. ३।५। पक्वबिम्बाधरोष्ठी जोड- उमामुखे मेध० ८२ । जिंजइजनी भाइ बिम्बफलाधरोष्ठे - कुमा० ३ । ६७ । बिम्बक न, बिम्बिका स्त्री. (बिम्ब + कन् / बिम्ब+कन् इत्वम्) सूर्यभंडण, चंद्रमंडण, जिंजइज. बिम्बित त्रि. (बिम्ब + इतच् ) प्रतिबिंबित पडछायो, चित्रित. बिल् (चु. उभ. स. सेट-बेलयति - ते) लेहवं, यावं, बाहु पाउवु, टुडु टुडा ४२वा (तु प. स. सेटबिलति) लेहवं, भाग रखो, तोडवु, झडवु, लोय. बिल न. ( बिल+क) छिद्र जाडु-भोयर, राईडो, गुझ, नेतर, जाओ (पुं.) इन्द्रनो अस्यैःश्रवा नामनो घोडो. बिलकारिन् त्रि. (बिलं करोति, कृ + णिनि) जाडो ४२नार, राईडी ४२नार, गुझ डरनार, जाडु पाउनार. (पुं.) ६२. बिलवास पुं. (बिले वासोऽस्य) खेड भतनुं रंतु बिलवासिन्, बिलेवासिन् बिलेशय पुं. (बिले वसति, वस्+ णिनि / वस्+ णिनि अलुकस्) उधर, सर्प, ससतो. (त्रि. बिले गर्ते वर्सात, वस्+ णिनि) छिद्रमा रहेनार, બાંકામાં રહેનાર, ગુફામાં રહેનાર, ખાડામાં રહેનાર. बिलवासिनी, बिलेवासिनी, बिलेशया स्त्री ( बिलवासिन् + स्त्रियां ङीप् / अलुक् स स्त्रियां टाप् च) साया, उँधरी, ससली, धो, सेढाई. शब्दरत्नमहोदधिः । बिल्म न. (बिल्+बा. मन्) भासवु, दीप, माथा ઉપરનો ટોપ-શિરસ્ત્રાણ, લઢાઈની ટોપી. बिल्मिन् पुं. (बिल्म अस्यास्ति इनि) रुद्रद्देव, शिवनी अंश (त्रि. बिल्म + अस्त्यर्थे इनि) प्राशमान, शिरस्त्राणवाणुं, टोपवाणुं. बिल्ल न. ( बिल् + क्विप् तं लाति, ला+क) हींग, प्यारी, जाडो. बिल्लमूला स्त्री. (बिल्लमिव मूलमस्याः) वाराही ६. बिल्लसू स्त्री. (बिल्ल+सू+क्विप्) ६श पुत्रने भगनारी स्त्री. बिल्व पुं. (बिल् + उल्व नि.) जीसीनुं आउ, खेड विशेष तोल, पदभार. (न. बिल्वस्य फलं अण्) जीसीनुं इज, जीसुं बिल्वक (न. पुं.) ते नाभे खेड तीर्थ, ते नाभे खेड नाग बिल्वका स्त्री. (बिल्वक + स्त्रियां टाप्) हिंगुपत्री नामनी वनस्पति. Jain Education International १५८५ बिल्वकादि पुं. (बिल्वकः आदिर्यस्य) पाशिनिय व्यारा प्रसिद्ध खेड शब्द गए. स च - बिल्व, वेणु, वेत्र, वेतस, इक्षु, काष्ट, कपोत, तृण, कुञ्चा, तक्षन् इति । बिल्वकीय त्रि. (बिल्वाः सन्ति यस्यां नडा छ कुक् च) जीसीवाणी प्रदेश. बिल्वगन्ध पुं. (बिल्व इव गन्धो यस्य) हे२४ वृक्ष, બલા વનસ્પતિ. बिल्वज त्रि. (बिल्वात् जायते जन्+ड) श्रीसीमांथी येहा थयेस. बिल्वतेजस् (पुं.) ते नामे नागविशेष. बिल्वपत्र न. ( बिल्वस्य पत्रम्) जीसीनुं पांह. बिल्वपाण्डर (पुं.) ते नामे खेड नाग. बिल्वपेषिका स्त्री. (बिल्वस्य पेष: साधनत्वेन अस्त्यस्याः उन्) सुडायेला जीसानो टुङओ. बिल्ववन न. ( बिल्वस्य वनम् ) जीसीना वृक्षोनुं वन भंगस बिल्वा स्त्री. (बिल्-भेदने + उल्वा. नि.) हिंगुपत्री वनस्पति. बिल्वोदकेश्वर (पुं.) ते नामे खेड शिवमूर्ति. बिस् (दिवा पर सक. सेट-बिस्यति) झेंड, वु, हालवु, यासवु, प्रेरणा अरवी, भउडाव, टुडे टुडा हरी नाजवा. बिस न. ( बिस् +क) भृशाल भजना तंतुवानी मंडलो - पाथेयमुत्सृज बिसं ग्रहणाय भूयः - विक्रम० ४।१५। -बिसमलमशनाय-स्वादुपानाय तोयम् भतृ० ३।२२ । बिसकण्ठिका स्त्री. (बिसमिव कण्ठोऽस्याः कप्+टाप् इत्वं च ) जगती, सारसी. बिसकण्ठिन् पुं. (बिसमिव कण्ठोऽस्त्यस्य इनि) जगली, सारस. बिसकुसुम न. ( बिसस्थितं कुसुमम् ) भजनुं डूसक्षुर्बिसं घृतविकासिबिसप्रसूनाः- शिशु० ५।५टा बिसखा त्रि. (बिसं मृणालं खनति, खन + विट् +डा) મૃણાલ-કમળના દાંડલાને ખોદનાર. बिसग्रन्थि पुं. (बिसस्य ग्रन्थिः) भृगास-भजना छोउलानी गांड. बिसनाभि स्त्री. (बिसं नाभिरिवास्योः) भलिनी, उभजनो देखो.. बिच्छेद पुं. (बिसस्य च्छेदः) उभणना छांडसानो टुडुडी. बिसनालिका स्त्री. (बिसस्य नालिकेव) भजनो छांडलीमृणाल. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838