Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
बह्वर्थ-बाणपुर शब्दरत्नमहोदधिः।
१५७७ बह्वर्थ त्रि. (बहवः अर्थाः यस्य यस्मिन् वा) uu | बाडवेय पुं. द्वि. व. (बडवायाः अपत्ये पुमांसौ, ढक्)
અર્થવાળું, બહુ પૈસાદાર, ઘણા પ્રયોજનવાળું. | બે અશ્વિનીકુમારો. बह्वादि (पुं.) uPlय' व्या:२४ प्रसिद्ध त नामनी | बाडव्य न. (बाडवानां समूहः, संघे यत्) प्रानो .
मे. २०४।५- स च, - बहु, पद्धति, अञ्चति, समुहाय. अङ्कति, अंहति, शकटि, शक्ति, शारि, वारि, राति, | बाडस (पुं.) uj. राधि, अहि, कपि, यष्टि, मनि, चण्ड, अराल, | बाडिङ्गन पुं. (बाडे वृद्ध्यै इङ्गते, इगु+ल्यु) शीनो कृपण, कमल, विकट, विशाल, विसङ्कट, भरुज, | वलो. चन्द्रभाग, कल्याण, उदार, पुराण, अहन, क्रोड, | बाडीर (पुं.) ५॥२थी. २वामां आवतो. या४२. नख. खर शिखा. बाल. शक. गद. 'आकतिगणोऽयम' | बाढ न. (बाह प्रयत्ने+क्त निपा.) मतिशय, सत्यंत, तेन भग, गल, राग, इतिग्रहणम् ।
निश्चय -बाढमेषु दिवसेषु पार्थिवः कर्म साधयति बह्वाशिन् त्रि. (बहु अनाति, अश्+णिनि) मई मान२. पुत्रजन्मने-रघु० १८१५२। प्रतिशत, अवश्य, वस्तुतः, (पुं.) ते. ना. धृतराष्ट्रनो मे पुत्र.
&ी (प्र.श्रना वालमi) चाणक्यः-चन्दनदास ! एष बढ्च् न., बवृत्त पुं. (बयः ऋचो यस्मिन् यस्य
ते निश्चयः?/चन्दनदासः-बाढम् एष मे स्थिरो निश्चय:वा) वे सूरत, ६. (पुं. बयः ऋचोऽध्येतव्या
मुद्रा० १। तथास्तु, शुभ, घ, सा. येन/ (पुं. बढ्यः ऋचोऽध्येतव्या+अच् समा.) ४२05
बाण पुं. (वण-शब्दे वण-गतौ वा संज्ञायां कर्तरि घञ्) माना२ पुरुष - यत्नेन भोजयेत् श्राद्धे बढ़ेचं
पा, ती२- धनुष्यमोघं समधत्त बाणम्-कुमा० ३।६६। वेदपारगम्-मनु० ३।१४५।।
सायनो मायण, विरोयननी पुत्र, मे. हैत्य, ३६., बची स्त्री. (बर्लचस्य ऋग्वेदज्ञस्य पत्नी,
शरपुंज, जी. जी.जी.टी- बिकचबाणदला-वलयोऽधिकं बढ्च+ ङीष्) वह हिमानारी स्त्री- यद्यपि
रुचिरे रुचिरेक्षणविभ्रमाः- शिशु० ६।४६। २०४, स्त्रीणां स्वाध्यायाध्ययनं निषिद्धं तथापि पुरा
यार से२नो मोतीनोहार, मा. वि. दुभो बाणभट्ट
श६. पांयनो संज्यावाय श६. कल्पेष्वेतदासीत्, यथाह यमः-पुराकल्पेषु नारीणां
बाणगड़ा स्त्री. (बाणेन प्रकटिता गङ्गा) रावरान बारा मौजीबन्धनमिष्यते । अध्यापनं च वेदानां सावित्रीवचनं
प्रहारथी नदी में नही- सोमेशाद् दक्षिणे भागे तथा ।
बाणेनाद्रिं विभद्य वै । रावणेन प्रकटिता बाक त्रि. (बकस्येदं अण्) 4 संधी, मनु.
जलधाराऽतिपुण्यदा । बाणगङ्गति विख्याता या (न. बकानां समूहः अण) १६सामानो समूड..
स्नानादघहारिणी । बाड् (भ्वा. आ. सेट-बाडते) ठूल, स्नान ३२ अ., |
बाणगोचर पुं. (बाणस्य गोचरो विषयः) all कुमाउ स. ।
भा-विषय. बाडव पुं. (बाड्-घञ्, बल्-घञ् लस्य डो वा बाडो
बाणदण्ड पुं. (बाणस्य दण्डः) भा५3-वेभा. वृद्धिः तं वाति, वा+क वा URL (पुं. बडवायां
| बाणधि पं. (बाणा धीयन्तेऽस्मिन, धा+आधारे कि) जातः अण) वाउदानव-समुद्रनो मानिन. (न. बडवानां
બાણ રાખવાનો ભાથો. समूहः अण) 43वा-धो.मोनो समुदाय.
बाणनिकृत त्रि. (बाणेन निकृतः) 443 5पाये. बाडवाग्नि पुं. (बड़वा समुद्रस्था घोटको तत्सम्बन्धी
बाणपत्र, बाणपक्ष पुं. (बाण इव पत्रमस्य/बाण इव ___ अग्निः) 43वानस- पयसि सलिलराशेर्नक्तमन्तर्निमग्नः
पक्षो यस्य) पक्षी.. स्फुटमनिशमताऽपि ज्वालया बाडवाग्नेः-शिशु० | बाणपाणि त्रि. (बाणः पाणौ यस्य) ना डायम 49 ११।४५। समुद्रनो मानि.
डोय ते. बाडवाग्र्य पुं. (बाडवेषु ब्राह्मणेषु अग्र्यः श्रेष्ठः) श्रेष्ठ | बाणपङ्खा स्त्री. (बाणस्य पुको यस्याः) शरपुंज नमानी पा- इत्याकर्ण्य वचस्तस्य वाडवाग्र्यस्य धीमतः । ।
वनस्पति. प्रपच्छ हृष्टमानस्कस्तीर्थयात्राविधिः मुनिम्- पाद्मे ।
| बाणपुर न. (बाणस्य तदाख्यामुरस्य पुरम्) Muसुरनु पातालखण्डे १९ अ० ।
। श२-शशितपुर.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838