Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
बहुमूल-बहुवचन शब्दरत्नमहोदधिः।
१५७५ बहुमूल त्रि. (बहूनि मूलानि) अने. भूमियilj, घi. | दुःखमतः परम्-हितो० १।१८४ । (पुं. बहूनि लाति,
भूगवाj. (पुं.) स२०॥ो, स्थूबस२-मो, ॐnel ला+क) माग्नि, १९५क्ष.-धारियु -प्रादुरास બકરો, તે નામનો એક નાગ.
बाहु लक्षपाच्छविः- रघु० १९।१५। -करेण बहुमूलक न. (बहुमूल+संज्ञायां कन्) सुगंधीaul- भानोर्बहुलावसाने संधुक्ष्यमाणेव शशाङ्करेखा- कुमा० जस.
७।८। ति भास, यित्र वृक्ष, मो. २. (न.) बहुमूला स्त्री. (बहुमूल+स्त्रियां टाप्) भावनस्पति,
माश, sani भरी. શતાવરી વનસ્પતિ.
बहुलगन्ध त्रि. (बहुल: गन्धो यस्य) पुष्ण गन्धवाणु. बहुमूली स्त्री. (बहुमूल+स्त्रियां जाति. ङीष्) की
बहुलगन्धा स्त्री. (बहुल: गन्धो यस्याम्) मेलथी.. .
बहुलच्छद पुं. त्रि. (बहुलानि च्छदानि यस्य) वाद बहुमूल्य त्रि. (बहु मूल्यं यस्य) मतिडीमती, बहुमूल्य,
| स२२॥ो. (त्रि.) घi uiciauj. भोंधु (न. बहु च तत् मूल्यं च) घ डीमत.
| बहुलता स्त्री., बहुलत्व न. (बहुलस्य भावः तल+टाप्बहुरन्त्रिका स्त्री. (बहूनि रन्ध्राणि यस्याः, संज्ञायां
त्व) पुष्प , बाडुप. ___ कन्+टाप् अत इत्वम्) भेह नामनी वनस्पति...
बहुलवल्कल पुं. (बहूनि वल्कलानि यस्य) मापन बहुरस त्रि. (बहू रसो यस्मिन्) १९८ २सवाणु. (पुं. बहू |
3. रसोऽस्मिन् यद्वा बहू रसः) शेसी, घर २स..
| बहुलवण न. (बहूनि लवणानि यस्मिन् यद्वा बहु च बहुरसा स्त्री. (बहू रसो यस्याम्) भाल.sixel..
तत् लवणं च) मारी भीनमा पहा थयेस. मे. बहुरी (स्री.) मे सतर्नु राधेडं धान्य.
तर्नु भाई, घjा . बहुरुहा स्त्री. (बहु रोहति, रुह+क+टाप्) .5 तना - 'कन्दगडुची ।'
| बहुला स्त्री. (बहूनर्थान् लाति, ला+क+टाप्) ॥य, बहुरूप, बहुरूपक पुं. न. (बहूनि रूपाणि यस्य/
दाययी, गो, भास.५७, . ना. स. हेवी- प्रत्यहं बहुरूप+स्वार्थ क) शिव, विष्Y, MI, 132,
तत्र सावित्री गायत्री बहुला तथा-कालिकापु० २३. महेव, श, ते नामे सुद्ध. (न.) ५२ . (त्रि.
___ अ०। (स्री. ब. व. बहुल+टाप) वृत्तिानक्षत्र.. बहूनि रूपाणि यस्य) बडु३५. अने। ३५वाणु- तमसा
बहुलाश्व पुं. (बहुलाः अश्वा यस्य) भैथिसशनी में बहुरूपेण वेष्टिताः कर्म हेतुना-मनु० १।४९।।
२ . बहुरूपा स्त्री. (बहुरूपस्य शिवस्य स्री, बहुरूप+टाप्) |
बहुलिका (स्री. ब. व.) इति. नक्षत्र. हु॥ ४0- अरूपा परभावत्वाद् बहुरूपा क्रियात्मिका । | बहुलाकरण न. (बहुल+च्चि+कृ+ल्युट) घ पुष्ठ जाता शैलेन्द्रगेहे सा शैलराजसुता ततः-देवीपु० ४५ २. अ०।
बहुलीकृत त्रि. (बहुल+च्चि+कृ+क्त) पुष्ठ रेसबहुरेख त्रि. (बह्वयः रेखाः यस्य) घर. २ावा..
पराक्रमवता वीर ! त्वया तद्बहुलीकृतम्- मार्कण्डेये बहुरेखा स्त्री. (बह्वी बहुला रेखा) घ. २५/- रेखाभिः
२१।९२। मेहु ७२८, ढ। . (न.) भूखंडीढी. बहुभिः क्लेशं स्वल्पाभिर्धनहीनताम् । रक्ताभिः ખળામાં ઢગલો કરેલ ધાન્ય, પ્રકાશિત કરવું, વિસ્તાર सुखमाप्नोति कृष्णाभिः प्रेष्यतां व्रजेत्-गारुडे ६४ ४२व., वृद्धि ४२वी- भूतेषु किं च करुणां बहुलीकरोतिअ० ।
भामि० १११२२। बहुरेतस् पुं. (बहु रेतो यस्य) ब्रह्मा.
बहुलीभवति (च्चि.) ३सा, विस्तृत ४२j -छिद्रेष्वना बहुरोमन् पुं. त्रि. (बहूनि रोमाणि यस्य) ५.४२२, घेटौ. | बहुलीभवन्ति- पञ्च० २।१७५ । दूर दूर सुधी. इसाई (त्रि.) घi diziauj, di.२.
४. बहुलीभवन्तं...सोढुं न तत्पूर्यमवर्णमीशे-रघु० बहुल त्रि. (बहि+कुलच् नि. नलोपः) भने संज्याuj | १४।३८। -अविनयबहुलतया-का० १४३। पुष्ट, घj, stu | बहुवचन न. (बहुत्वं वक्ति, वच्+ल्यु) व्या5२५॥ गर्नु समृद्ध, पून- जन्मनि कलेशबहुले किं न | प्रसिद्ध मर्डवयन.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838