SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ बहुमूल-बहुवचन शब्दरत्नमहोदधिः। १५७५ बहुमूल त्रि. (बहूनि मूलानि) अने. भूमियilj, घi. | दुःखमतः परम्-हितो० १।१८४ । (पुं. बहूनि लाति, भूगवाj. (पुं.) स२०॥ो, स्थूबस२-मो, ॐnel ला+क) माग्नि, १९५क्ष.-धारियु -प्रादुरास બકરો, તે નામનો એક નાગ. बाहु लक्षपाच्छविः- रघु० १९।१५। -करेण बहुमूलक न. (बहुमूल+संज्ञायां कन्) सुगंधीaul- भानोर्बहुलावसाने संधुक्ष्यमाणेव शशाङ्करेखा- कुमा० जस. ७।८। ति भास, यित्र वृक्ष, मो. २. (न.) बहुमूला स्त्री. (बहुमूल+स्त्रियां टाप्) भावनस्पति, माश, sani भरी. શતાવરી વનસ્પતિ. बहुलगन्ध त्रि. (बहुल: गन्धो यस्य) पुष्ण गन्धवाणु. बहुमूली स्त्री. (बहुमूल+स्त्रियां जाति. ङीष्) की बहुलगन्धा स्त्री. (बहुल: गन्धो यस्याम्) मेलथी.. . बहुलच्छद पुं. त्रि. (बहुलानि च्छदानि यस्य) वाद बहुमूल्य त्रि. (बहु मूल्यं यस्य) मतिडीमती, बहुमूल्य, | स२२॥ो. (त्रि.) घi uiciauj. भोंधु (न. बहु च तत् मूल्यं च) घ डीमत. | बहुलता स्त्री., बहुलत्व न. (बहुलस्य भावः तल+टाप्बहुरन्त्रिका स्त्री. (बहूनि रन्ध्राणि यस्याः, संज्ञायां त्व) पुष्प , बाडुप. ___ कन्+टाप् अत इत्वम्) भेह नामनी वनस्पति... बहुलवल्कल पुं. (बहूनि वल्कलानि यस्य) मापन बहुरस त्रि. (बहू रसो यस्मिन्) १९८ २सवाणु. (पुं. बहू | 3. रसोऽस्मिन् यद्वा बहू रसः) शेसी, घर २स.. | बहुलवण न. (बहूनि लवणानि यस्मिन् यद्वा बहु च बहुरसा स्त्री. (बहू रसो यस्याम्) भाल.sixel.. तत् लवणं च) मारी भीनमा पहा थयेस. मे. बहुरी (स्री.) मे सतर्नु राधेडं धान्य. तर्नु भाई, घjा . बहुरुहा स्त्री. (बहु रोहति, रुह+क+टाप्) .5 तना - 'कन्दगडुची ।' | बहुला स्त्री. (बहूनर्थान् लाति, ला+क+टाप्) ॥य, बहुरूप, बहुरूपक पुं. न. (बहूनि रूपाणि यस्य/ दाययी, गो, भास.५७, . ना. स. हेवी- प्रत्यहं बहुरूप+स्वार्थ क) शिव, विष्Y, MI, 132, तत्र सावित्री गायत्री बहुला तथा-कालिकापु० २३. महेव, श, ते नामे सुद्ध. (न.) ५२ . (त्रि. ___ अ०। (स्री. ब. व. बहुल+टाप) वृत्तिानक्षत्र.. बहूनि रूपाणि यस्य) बडु३५. अने। ३५वाणु- तमसा बहुलाश्व पुं. (बहुलाः अश्वा यस्य) भैथिसशनी में बहुरूपेण वेष्टिताः कर्म हेतुना-मनु० १।४९।। २ . बहुरूपा स्त्री. (बहुरूपस्य शिवस्य स्री, बहुरूप+टाप्) | बहुलिका (स्री. ब. व.) इति. नक्षत्र. हु॥ ४0- अरूपा परभावत्वाद् बहुरूपा क्रियात्मिका । | बहुलाकरण न. (बहुल+च्चि+कृ+ल्युट) घ पुष्ठ जाता शैलेन्द्रगेहे सा शैलराजसुता ततः-देवीपु० ४५ २. अ०। बहुलीकृत त्रि. (बहुल+च्चि+कृ+क्त) पुष्ठ रेसबहुरेख त्रि. (बह्वयः रेखाः यस्य) घर. २ावा.. पराक्रमवता वीर ! त्वया तद्बहुलीकृतम्- मार्कण्डेये बहुरेखा स्त्री. (बह्वी बहुला रेखा) घ. २५/- रेखाभिः २१।९२। मेहु ७२८, ढ। . (न.) भूखंडीढी. बहुभिः क्लेशं स्वल्पाभिर्धनहीनताम् । रक्ताभिः ખળામાં ઢગલો કરેલ ધાન્ય, પ્રકાશિત કરવું, વિસ્તાર सुखमाप्नोति कृष्णाभिः प्रेष्यतां व्रजेत्-गारुडे ६४ ४२व., वृद्धि ४२वी- भूतेषु किं च करुणां बहुलीकरोतिअ० । भामि० १११२२। बहुरेतस् पुं. (बहु रेतो यस्य) ब्रह्मा. बहुलीभवति (च्चि.) ३सा, विस्तृत ४२j -छिद्रेष्वना बहुरोमन् पुं. त्रि. (बहूनि रोमाणि यस्य) ५.४२२, घेटौ. | बहुलीभवन्ति- पञ्च० २।१७५ । दूर दूर सुधी. इसाई (त्रि.) घi diziauj, di.२. ४. बहुलीभवन्तं...सोढुं न तत्पूर्यमवर्णमीशे-रघु० बहुल त्रि. (बहि+कुलच् नि. नलोपः) भने संज्याuj | १४।३८। -अविनयबहुलतया-का० १४३। पुष्ट, घj, stu | बहुवचन न. (बहुत्वं वक्ति, वच्+ल्यु) व्या5२५॥ गर्नु समृद्ध, पून- जन्मनि कलेशबहुले किं न | प्रसिद्ध मर्डवयन. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy