Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 773
________________ १५८० बालगर्भिणी स्त्री. (बालैव गर्भिणी) प्रथम गर्मिशी થયેલી ગાય. बालगोपाल पुं. (बालः शिशुमूर्तिधरो गोपालः) श्रीकृष्ानी जासभूर्ति बालग्रह पुं. (बालानां पीडकः ग्रहः) जावडीने पीउनार उपग्रह बालचर्य पुं. (बालस्य बालकस्येव चर्य्या यस्य) डार्तिऽस्वामी.. बारचर्या स्त्री. (बालस्य चर्य्या) जासड़नुं खायरावर्तन. बालचुम्बाल पुं. (बाल: चुम्बालो यस्य) खेड भतनुं भाछसुं. शब्दरत्नमहोदधिः । बालतनय, बालदलक पुं. (बालास्तनया इव पत्राण्यस्य / बालः इव स्वल्पं दलमस्य कप्) फेरनुं आउ (पुं. बालश्चासौ तनयश्च) जाणउ-छोरो ( त्रि. बालः तनयो यस्य) जास-छोडरावा. बालतनया स्त्री. (बालः तनयो यस्याः ) नाना जाणवाणी स्त्री. बालतन्त्र न. (बालार्थं तद्रक्षणार्थं तन्त्रमुपायः) जाने રક્ષણ કરવાનો ઉપાય, બાલચિકિત્સા ગર્ભિણીની ચર્ચા, કુમારભૃત્યા અને ગર્ભિણીનું અવેક્ષણ. बालतृण न. ( बालं च तत् तृणं च) नवुं ताभुं घास, કોમળ ઘાસ. बालधन त्रि. (बाल एव धनं यस्य) जास३पी घनवाणुं. (न. बालस्य बाल इव वा धनम् ) जाजनुं धन, બાલકરૂપી ધન. बालधि पुं. (बालाः केशाः धीयन्तेऽत्र, बाल + धा+कि) वाणवाणुं पूंछ - चमरीगणैः शिवबलस्य बलवत भयेऽप्युपस्थिते । वंशविततिषु विषक्तपृथुप्रियबालधिभिराददे धृतिः - किराते १२ । ४७ । बालनख पुं. न. ( बालानां नख इव) वाधना. बालपत्र, बालपत्रक पुं. (बालं इव क्षुद्रं पत्रं यस्य / बाल इव क्षुद्रं पत्र यस्य + कप् ) ४वासो, जेरनुं 3. (त्रि. बालानि पत्राणि यस्य) नवां पांडांवाणुं. बालपत्रा स्त्री. (बालानि नूतनानि पत्राणि यस्याः ) डाऊडीनो वेलो. [बालगर्भिणी-बालसूर्य बालपाश्या स्त्री. (बालस्य केशस्य समीपस्था पाश्या) सीमन्त-सैंथानी पासे रहेती खेड खवंडा२- बालपाशस्थितमणिः- तर्कवागीशः । Jain Education International बालपुष्पिका, बालपुष्पी स्त्री. (बालानि क्षुद्राणि पुष्पाणि यस्याः स्वार्थे कन्+टाप् कापि अत इत्वम् / बालानि पुष्पाणि यस्याः ङीप्) भू. बालभद्रक पुं. (बालेऽपि भद्र इव कायति कै+क) એક જાતનું ઝેર. बालभार पुं. (बालानां भारः यस्य तत्) वाजना भारवाणी सांजी पूंछडी- बाधेतोल्का क्षपितचमरीबालभारो दवाग्नि- मेघ० ५३| बालभाव पुं. (बालस्य भावः) जाजपा, जाजडपशु. बालभैषज्य न. ( बालस्य शिशोः भेषज्यम्) २सां४न, जानोनुं औषध- भैषज्यं पूर्वमुद्दिष्टं नगणां यज्ज्वरादिषु । कार्यं तदेव बालानां मात्रा तस्य कनीयसी - वैद्य कचक्रपाणिसंग्रहे । बालभाज्य पुं. (बालानं भोज्यः) यशो (त्रि. बालैर्भोज्यः) બાળકે ખાવા યોગ્ય, નાનાં છોકરાંઓને ખાવા લાયક. बालमूषिका स्त्री. (बाला क्षुद्रा मूषिका) नानी हरडी.. बालयज्ञोपवीतक न. ( बालस्य यज्ञोपवीतमिव कायति, कै+कः) जासड़नुं नानुं समनुं, नानी ४नो. बालराज, बालसूर्य, बालसूर्यक पुं., बालवायज न. ( बालः स्वल्पोऽपि राजते, राज् + अच् / बालः सूर्यस्तद्वणोऽस्त्यस्य / बालसूर्य इव कार्यात, कै+क) वैडूर्य भशि.. बालरोग पुं. (बालस्य रोगः ) जाजडनी रोग. बालव (पुं.) ते नामनुं भ्योतिष प्रसिद्ध भेड ४२. बालवासस न. ( बालस्य वासः बालनिर्मितं वासो या ) બાળકનું વસ્ત્ર, વાળનું બનાવેલું વસ્ત્ર. बालवाह्य पुं. (बालाः शिशवो वाह्याः यस्य) भंगली जरो. बालव्यजन न. ( बालस्य चमरीपुच्छस्य बालेन निर्मितं वा व्यजनम्) यभरी गायना वाणोथी जनेसी याभर, खेड रा४यिल गएाय छे - यस्यार्थयुक्तं गिरिराजशब्द कुर्वन्ति बालव्यजनैश्चमर्यः - कुमा० १ । १३ । बालव्रत (पुं.) भंनुघोष नाभे भेड जौद्ध साधु. बालसन्ध्याभ पुं. (बालसन्ध्याया इवाभा यस्य) रातो रंग, अरुष वर्ण. बालपर्णी स्त्री. (बालानि नूतनानि पर्णान्यस्याः ङीप् ) बालसूर्य पुं. (बालश्चासौ सूर्यश्च) सवारमां अगतो भेथी. सूर्य. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838