________________
बह्वर्थ-बाणपुर शब्दरत्नमहोदधिः।
१५७७ बह्वर्थ त्रि. (बहवः अर्थाः यस्य यस्मिन् वा) uu | बाडवेय पुं. द्वि. व. (बडवायाः अपत्ये पुमांसौ, ढक्)
અર્થવાળું, બહુ પૈસાદાર, ઘણા પ્રયોજનવાળું. | બે અશ્વિનીકુમારો. बह्वादि (पुं.) uPlय' व्या:२४ प्रसिद्ध त नामनी | बाडव्य न. (बाडवानां समूहः, संघे यत्) प्रानो .
मे. २०४।५- स च, - बहु, पद्धति, अञ्चति, समुहाय. अङ्कति, अंहति, शकटि, शक्ति, शारि, वारि, राति, | बाडस (पुं.) uj. राधि, अहि, कपि, यष्टि, मनि, चण्ड, अराल, | बाडिङ्गन पुं. (बाडे वृद्ध्यै इङ्गते, इगु+ल्यु) शीनो कृपण, कमल, विकट, विशाल, विसङ्कट, भरुज, | वलो. चन्द्रभाग, कल्याण, उदार, पुराण, अहन, क्रोड, | बाडीर (पुं.) ५॥२थी. २वामां आवतो. या४२. नख. खर शिखा. बाल. शक. गद. 'आकतिगणोऽयम' | बाढ न. (बाह प्रयत्ने+क्त निपा.) मतिशय, सत्यंत, तेन भग, गल, राग, इतिग्रहणम् ।
निश्चय -बाढमेषु दिवसेषु पार्थिवः कर्म साधयति बह्वाशिन् त्रि. (बहु अनाति, अश्+णिनि) मई मान२. पुत्रजन्मने-रघु० १८१५२। प्रतिशत, अवश्य, वस्तुतः, (पुं.) ते. ना. धृतराष्ट्रनो मे पुत्र.
&ी (प्र.श्रना वालमi) चाणक्यः-चन्दनदास ! एष बढ्च् न., बवृत्त पुं. (बयः ऋचो यस्मिन् यस्य
ते निश्चयः?/चन्दनदासः-बाढम् एष मे स्थिरो निश्चय:वा) वे सूरत, ६. (पुं. बयः ऋचोऽध्येतव्या
मुद्रा० १। तथास्तु, शुभ, घ, सा. येन/ (पुं. बढ्यः ऋचोऽध्येतव्या+अच् समा.) ४२05
बाण पुं. (वण-शब्दे वण-गतौ वा संज्ञायां कर्तरि घञ्) माना२ पुरुष - यत्नेन भोजयेत् श्राद्धे बढ़ेचं
पा, ती२- धनुष्यमोघं समधत्त बाणम्-कुमा० ३।६६। वेदपारगम्-मनु० ३।१४५।।
सायनो मायण, विरोयननी पुत्र, मे. हैत्य, ३६., बची स्त्री. (बर्लचस्य ऋग्वेदज्ञस्य पत्नी,
शरपुंज, जी. जी.जी.टी- बिकचबाणदला-वलयोऽधिकं बढ्च+ ङीष्) वह हिमानारी स्त्री- यद्यपि
रुचिरे रुचिरेक्षणविभ्रमाः- शिशु० ६।४६। २०४, स्त्रीणां स्वाध्यायाध्ययनं निषिद्धं तथापि पुरा
यार से२नो मोतीनोहार, मा. वि. दुभो बाणभट्ट
श६. पांयनो संज्यावाय श६. कल्पेष्वेतदासीत्, यथाह यमः-पुराकल्पेषु नारीणां
बाणगड़ा स्त्री. (बाणेन प्रकटिता गङ्गा) रावरान बारा मौजीबन्धनमिष्यते । अध्यापनं च वेदानां सावित्रीवचनं
प्रहारथी नदी में नही- सोमेशाद् दक्षिणे भागे तथा ।
बाणेनाद्रिं विभद्य वै । रावणेन प्रकटिता बाक त्रि. (बकस्येदं अण्) 4 संधी, मनु.
जलधाराऽतिपुण्यदा । बाणगङ्गति विख्याता या (न. बकानां समूहः अण) १६सामानो समूड..
स्नानादघहारिणी । बाड् (भ्वा. आ. सेट-बाडते) ठूल, स्नान ३२ अ., |
बाणगोचर पुं. (बाणस्य गोचरो विषयः) all कुमाउ स. ।
भा-विषय. बाडव पुं. (बाड्-घञ्, बल्-घञ् लस्य डो वा बाडो
बाणदण्ड पुं. (बाणस्य दण्डः) भा५3-वेभा. वृद्धिः तं वाति, वा+क वा URL (पुं. बडवायां
| बाणधि पं. (बाणा धीयन्तेऽस्मिन, धा+आधारे कि) जातः अण) वाउदानव-समुद्रनो मानिन. (न. बडवानां
બાણ રાખવાનો ભાથો. समूहः अण) 43वा-धो.मोनो समुदाय.
बाणनिकृत त्रि. (बाणेन निकृतः) 443 5पाये. बाडवाग्नि पुं. (बड़वा समुद्रस्था घोटको तत्सम्बन्धी
बाणपत्र, बाणपक्ष पुं. (बाण इव पत्रमस्य/बाण इव ___ अग्निः) 43वानस- पयसि सलिलराशेर्नक्तमन्तर्निमग्नः
पक्षो यस्य) पक्षी.. स्फुटमनिशमताऽपि ज्वालया बाडवाग्नेः-शिशु० | बाणपाणि त्रि. (बाणः पाणौ यस्य) ना डायम 49 ११।४५। समुद्रनो मानि.
डोय ते. बाडवाग्र्य पुं. (बाडवेषु ब्राह्मणेषु अग्र्यः श्रेष्ठः) श्रेष्ठ | बाणपङ्खा स्त्री. (बाणस्य पुको यस्याः) शरपुंज नमानी पा- इत्याकर्ण्य वचस्तस्य वाडवाग्र्यस्य धीमतः । ।
वनस्पति. प्रपच्छ हृष्टमानस्कस्तीर्थयात्राविधिः मुनिम्- पाद्मे ।
| बाणपुर न. (बाणस्य तदाख्यामुरस्य पुरम्) Muसुरनु पातालखण्डे १९ अ० ।
। श२-शशितपुर.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org