Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 763
________________ १५७० बलामोटा स्त्री. (बलमामोटयति, आ+मुट् + अच्+टाप्) जीपटो, सास अघाडी, नागहमनी वनस्पति.. बलाय पुं. (बलस्य अयः स्थानम्) वर वृक्ष. बलालक पुं. (बलाय सामर्थ्याय अलति पर्याप्नोति, शब्दरत्नमहोदधिः । अल् + ण्वुल् ) पाएजा आउ. बलावलेप पुं. (बलस्य अवलेपः) जजनो गर्व. बलाश, बलाशक, बलास, बलासक पुं. (बलमश्नाति, अश् + अण् / बलाश + स्वार्थे क / बलमस्यति क्षिपत्ति, अस् + अण् / बलाश + स्वार्थे क) शरीरमांनी दुईधातु -बलाश एवायतमुन्नतं च शोफं करोत्यन्नतगतिं निवार्यहेमचन्द्रः- ३ । १२६ । बलासघ्नी स्त्री (बलासं हन्ति, हन+टक् + ङीप् ) ते४, অ बलासम (पुं.) ते नाभे खेड हैन, जुद्ध. बलाह न. ( बलं आहन्ति, आ + न् + क्विप्) पाएगी, ४. बलाहक पुं. (बलेन हीयते, बल+हा+क्वन् यद्वा वारीणां वाहकः पृषो.) भेघ - बलाहकच्छेदविभक्तरागामकालसन्ध्यामिव धातुमत्ताम्- कुमा०१ | ४ | नागरमोथ, पर्वत, विष्णुनो धोडी, ते नाभे खेड સર્પરાજ, તે નામે એક દૈત્ય. बलाकन्द पुं. (बलं सामर्थ्यमाह्वयति, आ+ह्वे+क) એક જાતનો કન્દ. बलि पुं. (बल्यते दीयते, बल्- दाने + इन्) पूभ, खाडुति -नीवारबलिं विलोकयतः शकुं० ४।२० । भेट, राभख वगेरेथी सेवा योग्य ४२ - प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् - रघु० १।१८ । याभरनी हांडी, ગૃહસ્થીએ કરવાના પાંચ યજ્ઞો પૈકી ભૂતયજ્ઞ, विरोयननो पुत्र खेड दैत्य -जविराज -छलयसि विक्रमसे बलिभद्भुतवामनगीत० १। - बलिं बबन्धे जलधिर्ममन्थे-भट्टि० २।३९ पेटनो अमुद्ध लाग, गुद्दामां રહેલ અંકુરાકાર માંસ પિંડ, યયાતિ રાજાના વંશના સુતપ રાજાનો પુત્ર, વૈશ્વદેવ વગેરેમાં કાગડા વગેરેને खपातुं अन्न - यासां बलिः सपदि मद्गृहदेहलीनां हंसैश्च सारसगणैश्च विलुप्तपूर्वम् - मृच्छ० १।९।। (स्त्री. बलति बल-संवरणे+इन् बवयोरभेदात्) वृद्धावस्थाथी શરીરે પડતી કરચલી. बलिक पुं. (बलि + स्वार्थे अ) पुं. बलि शब्द दुखी.. Jain Education International [बलामोटा - बलिवत्स बलिकरम्भ (पुं.) डोभवा भाटेनुं खेड भतनुं पडवान. बलिकर्मन् न. (बलेः कर्म) जसिद्वाननुं दुर्भ-वैश्वदेव. बलिका स्त्री. (बलैव, बला + स्वाथे कन् कापि अत इत्वम्) अतिजला नामे वनस्पति, धरना छापरानो છેવટનો ભાગ. बलिचन्दन न. ( बल्यर्थं चन्दनम् ) सास सुखउ. बलिदान न. ( बल्यर्थं दानम् ) जविधान -बलिदानेन सततं जयेच्छत्रून् नृपान् नृप ! कालिकापु० । बलिध्वंसिन् पुं. (बलिं ध्वंसयति स्वस्थानात् पातयति, ध्वंस्+ णिच् + णिनि) विष्णु. बलिन् पुं. (बलिं ध्वंसयति स्वस्थानात् पातयति, ध्वसं + णिच् + णिनि) विष्णु. बलिन् पुं. (बल + अस्त्यर्थे इनि) अंट, पाडो, जगह, लूंड, भोगरानुं आउ, ४ई, खउछ, जगदेव जणवान. बलिन, बलिभ, बलिसत् त्रि, बली स्त्री. (बलि: शिथिलं चर्म अस्यास्ति, बलि + पामादित्वान्नः / बलिश्चर्मसंकोचोऽस्त्यस्य, बलि+भ+मतुप् / बलि पक्षे ङीष् ) वृद्धावस्थाथी शरीरे ४२यली जोवामुं. बालनन्दन पुं. (बलेस्तदाख्यया प्रसिद्धस्य दैत्यस्य नन्दनः) બળીરાજાનો પુત્ર-બાણાસુર. बलिनी स्त्री. (बलं देयत्वेनास्त्यस्याः इनि + ङीप्) ते નામે એક ક્ષુપ વનસ્પતિ. बलिपुष्ट पुं. (बलिना वैश्वदेवबलिद्रव्येण पुष्टः ) झगडओ. बलिपोदकी स्त्री. (बलेः पोदकी उपोदकी) खेड भतनुं मार्जालि दुखो.. बलिप्रिय पुं. (बलिनं प्रीणाति, प्री+क) सोघ्रवृक्ष, उद्देजनुं झाड. बलिप्रिय, बलिभुज पुं. (बलिर्वैश्वदेवबलिः प्रियो यस्य/ बलिं वैश्वदेवद्रव्यं गृहस्थदत्तबलिं वा भुङ्क्ते भुज् + क्विप्) अगडी. बलिबिन्ध्य (पुं.) रैवत मनुनो ते नामनो खेड पुत्र. बलिमन्दिर, बलिसद्मन् न. ( बलेः स्वनामख्यातस्य राज्ञः मन्दिरम् / बलेस्तदाख्यदेत्यस्य सद्म) पाताण. बलिमुख, बलीमुख पुं. (बलियुक्तं मुखं यस्य यद्वा बली बलिश्च चर्मसंकोचयुक्तं मुखं यस्य) वांहरी, વૃદ્ધતાની કરચલીઓવાળા મુખયુક્ત. बलिवत्स पुं, बलिवत्सा स्त्री. (बलेः वत्स इव) गंध. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838