________________
१५७०
बलामोटा स्त्री. (बलमामोटयति, आ+मुट् + अच्+टाप्) जीपटो, सास अघाडी, नागहमनी वनस्पति.. बलाय पुं. (बलस्य अयः स्थानम्) वर वृक्ष. बलालक पुं. (बलाय सामर्थ्याय अलति पर्याप्नोति,
शब्दरत्नमहोदधिः ।
अल् + ण्वुल् ) पाएजा आउ. बलावलेप पुं. (बलस्य अवलेपः) जजनो गर्व. बलाश, बलाशक, बलास, बलासक पुं. (बलमश्नाति, अश् + अण् / बलाश + स्वार्थे क / बलमस्यति क्षिपत्ति, अस् + अण् / बलाश + स्वार्थे क) शरीरमांनी दुईधातु -बलाश एवायतमुन्नतं च शोफं करोत्यन्नतगतिं निवार्यहेमचन्द्रः- ३ । १२६ । बलासघ्नी स्त्री (बलासं हन्ति, हन+टक् + ङीप् ) ते४,
অ
बलासम (पुं.) ते नाभे खेड हैन, जुद्ध. बलाह न. ( बलं आहन्ति, आ + न् + क्विप्) पाएगी,
४.
बलाहक पुं. (बलेन हीयते, बल+हा+क्वन् यद्वा वारीणां वाहकः पृषो.) भेघ - बलाहकच्छेदविभक्तरागामकालसन्ध्यामिव धातुमत्ताम्- कुमा०१ | ४ | नागरमोथ, पर्वत, विष्णुनो धोडी, ते नाभे खेड સર્પરાજ, તે નામે એક દૈત્ય. बलाकन्द पुं. (बलं सामर्थ्यमाह्वयति, आ+ह्वे+क) એક જાતનો કન્દ.
बलि पुं. (बल्यते दीयते, बल्- दाने + इन्) पूभ, खाडुति -नीवारबलिं विलोकयतः शकुं० ४।२० । भेट, राभख वगेरेथी सेवा योग्य ४२ - प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् - रघु० १।१८ । याभरनी हांडी, ગૃહસ્થીએ કરવાના પાંચ યજ્ઞો પૈકી ભૂતયજ્ઞ, विरोयननो पुत्र खेड दैत्य -जविराज -छलयसि विक्रमसे बलिभद्भुतवामनगीत० १। - बलिं बबन्धे जलधिर्ममन्थे-भट्टि० २।३९ पेटनो अमुद्ध लाग, गुद्दामां રહેલ અંકુરાકાર માંસ પિંડ, યયાતિ રાજાના વંશના સુતપ રાજાનો પુત્ર, વૈશ્વદેવ વગેરેમાં કાગડા વગેરેને खपातुं अन्न - यासां बलिः सपदि मद्गृहदेहलीनां हंसैश्च सारसगणैश्च विलुप्तपूर्वम् - मृच्छ० १।९।। (स्त्री. बलति बल-संवरणे+इन् बवयोरभेदात्) वृद्धावस्थाथी શરીરે પડતી કરચલી.
बलिक पुं. (बलि + स्वार्थे अ) पुं. बलि शब्द दुखी..
Jain Education International
[बलामोटा - बलिवत्स
बलिकरम्भ (पुं.) डोभवा भाटेनुं खेड भतनुं पडवान. बलिकर्मन् न. (बलेः कर्म) जसिद्वाननुं दुर्भ-वैश्वदेव. बलिका स्त्री. (बलैव, बला + स्वाथे कन् कापि अत इत्वम्) अतिजला नामे वनस्पति, धरना छापरानो છેવટનો ભાગ.
बलिचन्दन न. ( बल्यर्थं चन्दनम् ) सास सुखउ. बलिदान न. ( बल्यर्थं दानम् ) जविधान -बलिदानेन सततं जयेच्छत्रून् नृपान् नृप ! कालिकापु० । बलिध्वंसिन् पुं. (बलिं ध्वंसयति स्वस्थानात् पातयति, ध्वंस्+ णिच् + णिनि) विष्णु.
बलिन् पुं. (बलिं ध्वंसयति स्वस्थानात् पातयति, ध्वसं + णिच् + णिनि) विष्णु.
बलिन् पुं. (बल + अस्त्यर्थे इनि) अंट, पाडो, जगह,
लूंड, भोगरानुं आउ, ४ई, खउछ, जगदेव जणवान. बलिन, बलिभ, बलिसत् त्रि, बली स्त्री. (बलि:
शिथिलं चर्म अस्यास्ति, बलि + पामादित्वान्नः / बलिश्चर्मसंकोचोऽस्त्यस्य, बलि+भ+मतुप् / बलि पक्षे ङीष् ) वृद्धावस्थाथी शरीरे ४२यली जोवामुं. बालनन्दन पुं. (बलेस्तदाख्यया प्रसिद्धस्य दैत्यस्य नन्दनः) બળીરાજાનો પુત્ર-બાણાસુર.
बलिनी स्त्री. (बलं देयत्वेनास्त्यस्याः इनि + ङीप्) ते નામે એક ક્ષુપ વનસ્પતિ.
बलिपुष्ट पुं. (बलिना वैश्वदेवबलिद्रव्येण पुष्टः ) झगडओ. बलिपोदकी स्त्री. (बलेः पोदकी उपोदकी) खेड भतनुं मार्जालि दुखो..
बलिप्रिय पुं. (बलिनं प्रीणाति, प्री+क) सोघ्रवृक्ष, उद्देजनुं झाड.
बलिप्रिय, बलिभुज पुं. (बलिर्वैश्वदेवबलिः प्रियो यस्य/ बलिं वैश्वदेवद्रव्यं गृहस्थदत्तबलिं वा भुङ्क्ते भुज् + क्विप्) अगडी.
बलिबिन्ध्य (पुं.) रैवत मनुनो ते नामनो खेड पुत्र. बलिमन्दिर, बलिसद्मन् न. ( बलेः स्वनामख्यातस्य
राज्ञः मन्दिरम् / बलेस्तदाख्यदेत्यस्य सद्म) पाताण. बलिमुख, बलीमुख पुं. (बलियुक्तं मुखं यस्य यद्वा
बली बलिश्च चर्मसंकोचयुक्तं मुखं यस्य) वांहरी, વૃદ્ધતાની કરચલીઓવાળા મુખયુક્ત. बलिवत्स पुं, बलिवत्सा स्त्री. (बलेः वत्स इव)
गंध.
For Private & Personal Use Only
www.jainelibrary.org