________________
बलिष्ठ-बह
शब्दरत्नमहोदधिः।
१५७१
बलिष्ठ, बलीयस् त्रि. (अतिशयेन बली, बलिन्+इष्ठन्- | बल्लव (पु.) गोवाणियो -कुञ्जष्वाक्रान्तवीरून्नि
ईयस्) अत्यन्त पणवान -प्रायश्चित्तं विना पूता त्वमेव । ___चयपरिचया वल्लवाः संचरन्तु-वेणी० ६।२ २सोऽयो, शुद्धमानसा । अकामा या बलिष्ठेन न स्त्री जारेण પાંડવ ભીમ-સેન (વિરાટ રાજાને ત્યાં જે રસોઇયાનું दूष्यति- ब्रह्मवैवर्ते ५५ अ ० । - आगमादेशयोर्मध्ये કાર્ય કરતો હતો.) बलीयानागमो विधिः-दुर्गादासटीका । घj ठो.२१२. | बल्लवी स्त्री. (बल्लव+स्त्रियां ङीष्) गोपी-गोवास (पुं.) 12.
-हरिविरहाकुलवल्लवयुवतिसखीवचनं पठनीयम्बलिष्णु त्रि. (बल्-संवरणे+इष्णु) ति२२कृत, अपमान
गीत०४ । पामेस..
बल्वजा स्त्री. (बल+क्विप् तं वति, वज्+अच्+टाप्) बलिहन पुं. (बलिं हन्ति, हन्+क्विप्) वामनावतार 5 तर्नु घास- उलप. विष्य.
बल्ह (भ्वा. आ. सेट-बल्हते) विस्ता२j, ३सावj, हे, बली स्त्री. (बलि+पक्षे ङीष्) वृद्धावस्थाथी. ५३८.
आपj, वध ४२वो (स.), यायना ४२वी, मांग ४२यवासी -कुष्ठं सुचूर्णितं कृत्वा घृतमाक्षिकसंयुतम् । |
द्विक० । भक्षणात् स्वप्नवेलायां बलीपलितनाशनम् .
बल्हि पुं. (बल्ह+इन्) ते. नामे में क्षत्रिय, ते. ना. वैद्यकभैषज्य० । बलीक पुं. (बालयति आवृणोति, बल्+ईकन् नि.)
| बव पुं. (बं वाति, वा+क) ज्योतिषप्रसिद्ध ते. नामर्नु घरना ७५रानो छवटनी मा -यस्यामसेवन्त
पडेगुं 5२९. नमबलीकाः समं वधूभिर्वलभीर्युवानः-शिशु० ३।५३।।
बष्कयणी, बस्कयनी, बष्कयिणी, बस्कयिनी स्त्री. बलीन (पुं.) दीछी..
(बष्कयस्तरुणवत्सः सोऽस्त्यस्याः, बष्कय+ पामादि. बलीवर्द पुं. (ई लक्ष्मीः वृ+विच् वर, तौ ईवरौ ददाति
न+डीए/बस्कयोऽस्यास्ति, बस्कय+पामा. न+ङीप्/ दा+क ईवर्दः, बली चासो ईवर्दश्च) ५५६ -गोरपत्यं
मस्क-गतौ+ अयन् पृषो. मस्य बः सस्य षत्वम् पुमान् बलीवर्दः ।
बष्कयोऽस्यास्ति इनि + डीप्/बस्कय+अस्त्यर्थे बलीशक (पुं.) तनुं 3.
इनि+डीप्) हुवान. वा७२.७/वाजी गाय, हेने घi बलूल, बलोपविष्ट, बलोपेत त्रि. (बल+सिध्या. वा
१८७२७८ होय. तवी. य. - पोटायुवतिस्तोकलच् ऊ/बलेन उपविष्टः/ बलेन उपेतः) जवान,
कतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तृ श्रोत्रियाश२२. बलोत्कटक त्रि. (बलेन उत्कट:) . 43 6द्धत.
ध्यापकधूतैर्जातिः-सिद्धान्तकौ० २।१।६५।
बस्त (च. आ. सेट-बस्तयते) व ४२वी, गमन २d, बलोत्कटा (स्री.) अतिस्वामीन अनुय२ . भातृl. बलोत्तम त्रि. (बलेन उत्तमः) 4 4.3 उत्तम..
हे सक., भांग द्विक० । बलोत्तमा स्त्री. (बलेन उत्तमा) . तनी वनस्पति.
बस्त, बस्तक पुं. (बस्त्+अच्/बस्त+स्वार्थ क) 532,
.. बल्य न. (बलाय हितं बल+यत्) प्रधान धातु-शुवीर्य -कट्वम्लवीर्या लशुनो हितश्च स्निग्धो गुरु
बस्तकर्ण पुं. (बस्तकर्ण इव पर्णाकारः यस्य) रायएर्नु स्वादुरसोऽथ बल्यःहारीते ३ अ० । (त्रि. बलाय
___ 3. (पुं. बस्तस्य कर्णः) 45२नो जान. हितं बल+यत्) जमर्नु साधन, भजने, रित४२. (त्रि.
बस्तगन्धा स्त्री. (बस्तस्य गन्ध इव गन्धो यस्याः) बलेन निवृत्तं यत्) थी. अनेदा, थये.द. (पु.) ते.
10. तुजसी, अमो६. નામે એક બૌદ્ધ ભિક્ષુક.
बस्तमोदा स्त्री. (बस्तस्य मोदो यस्याः) मह.. बल्या स्त्री. (बलाय हिता यत्+टाप्) भासंघ वनस्पति,
बस्तशृङ्गी स्त्री., बहलाङ्ग पुं. (बस्तस्य शृङ्ग इव અતિબલા વનસ્પતિ, એક જાતની ક્ષુપ વનસ્પતિ,
___ पर्णान्यस्याः। बहलानि अङ्गानि यस्य) वनस्पति પ્રસારણી (તા.
મેંઢાશીંગ. बल्याख्यपञ्चमूल न. (बल्याख्यं पञ्चमूलम) गणो- बंह (बहि-वृद्धौ भ्वा. आ. अक. सेट इदित्-बंहते)
ઉપલસરી-ભો કોહળી-હળદર-મેંઢાશીંગી એ પાંચ. | વૃદ્ધિ પામવી, વધવું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org