Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 753
________________ DUP १५६० शब्दरत्नमहोदधिः। [फिरङ्गरोटिका-फेण(न)का फिरङ्गरोटिका, फिरङ्गरोटी स्री. (फिरङ्गस्य रोटिका/ | फुल्ल त्रि. न. (फुल्ल विकाशे+अच्) (पुं.) ९०४४ फिरङ्गस्य रोटी) ui6, लिस्टि . वृक्ष. (न.) पुष्प, स- 'पुष्प च सुमनः फुल्लम्' - फिरङ्गिणी स्त्री. (फिरङ्गदेशो जन्मस्थानत्वेनास्त्यस्याः | नाममाला । पुष्पं च फुल्लं नवमल्लिकायाः प्रयाति इनि ङीप्) २०. स्त्री- गन्धरोगः फिरङ्गोऽयं जायते कान्तिः प्रमदाजनानाम्-ऋतु० ६।६। -फुल्लारविन्ददेहिनां ध्रुवम् । फिरङ्गिणोऽतिसंसर्गात् फिरङ्गिण्याः वहनाम् - चौर० १। जलं च शुशुभे छन्न प्रसङ्गतः-भावप्र० । फुल्लैर्जलरुहैस्तथा-महा० १।१२८।४१। फिरङ्गिन् पुं. (फिरङ्ग+इनि) (३२२ देशमा २२नार, फुल्लक (न.) माश्य, अतु. इका, २ नमाना रोगवाणु. फुल्लतुवरी स्त्री. (फुल्ले तुवरी) 1253. फु पुं. (फल+डु) मंत्राथ्या२पूर्व मुत्स२-तु२७ वाध्य. फुल्लदामन् (न.) इसनी भाषामा फुक पं. (फुनाऽस्पष्टवाक्येन कायति, कै+क) ५क्षा.. | य२५वाजो में. ७-६- मो गौ नौ तौ गौ शरहयतुरगैः फुट त्रि. (स्फुटतीति, स्फुट+क पृषो. साधुः) थी।येस, फुल्लादाम प्रसिद्धम्-उदा०-मुग्धामोदेन स्थगितदश2ी गये. (पुं.) सपना ३९. दिशाभोगमाहूतभृङ्गं मौलौ दैत्यारेय॑पतदनुपमं स्वस्तरोः फुत्, फूत् अव्य. (फुल्+डुति/फुल्+ डुति पृषो. वा | फुल्लदाम -छन्दोमञ्जरी । दीर्घः) अपमान २वामi, अन६२ ४२वामi, अनु३२४॥ फुल्लनयन, फुल्ललोचन त्रि. पुं. (फुल्ले नयने-लोचने કરવામાં, ધિક્કારવામાં વપરાતો અવ્યય. यस्य/फुल्ले लोचने यस्य) प्रमुख नेत्रवाणु (न. फुत्कर, फूत्कर पुं. (फुफूद्) इत्यव्यक्तं शब्दं करोति, फुल्ले च ते नयने-लोचने च) प्रमुख नेत्रवाणु .5 ___ कृ+ट) भग्नि, मा. तनो भृश, (न. फुल्लं च तत् लोचनं च) प्रमुख फुत्कर्तुकाम, फुत्कर्तुमनस्, फूत्कर्तुकाम, फूत्कर्तुमनस् त्रि. (फु(फू)त्कर्तुं कामो यस्य/फुत्कर्तुं मनो यस्य) फुल्लफाल पुं. (फुल्लं फलति, फल्+अण्) सुपडान ફુત કરવાની ઇચ્છાવાળો. वायु. फुत्कार, फूत्कार पुं., फुत्कृत, फूत्कृत न., फुत्कृति फुल्लरीक (पुं.) साप, ते. नामे में देश. फूत्कृति स्त्री. (कृ+भावे घञ्, फुदित्यव्यक्तशब्दस्य | फुल्लवत् त्रि. (फुल्+क्तवत्) तुं, प्रमुख यतुं, कार:- करणम्/फुत्+कृ+भावे क्तिन्/फुत्+ विसतं. (त्रि. फुल्लानि सन्त्यस्य मतप मस्य वः) कृ+ल्पप्+तुक्) सप वगैरेनो , झुत मेवो | पुष्पवाणु, सवाj. (अ. फुल्ल+तुल्यार्थे वत्) पुष्पनी श६, शो- स्फुर्जत् फुत्कृतिमीति संभ्रमचमत्कारस्फुर्जत्-संभ्रमा- काव्यचन्द्रिका । फुल्ला स्त्री. (फुल्ल+स्त्रियां टाप्) तनामनी से ता. फुत्कृत, फूत्कृत त्रि. (फु(फू)त्+कृ+क्त) st31 मारेस.. फुल्लि, फुल्लिति स्त्री. (फुल्ल+भावे क्तिन्) प्रद फुत्कृत्य, फूत्कृत्य अ. (फुत्+कृ+ल्यप्+तुक्) 32 ___थ, विस, दूसj ते, वि.४२५२ ५, मास, घ3Q. भारीने- बाल: पायसदग्धो दध्यपि फूत्कृत्य भक्षयति- | फेटकार पुं. (फेट +कृ+घञ्) यीस, भूम. हितो० ४।१०३। फेण(न) पुं. (स्फायते वर्धते, स्फाय+नक् पृषो.) फुप्फुस (पुं.) सुं, -स्थानान्यामग्निपक्वानां मूत्रस्य ३७, -गौरीवक्त्रभृकुटिरचना या विहस्येव फैनैः रुधिरस्य च । हृदुण्डकः फुप्फुसश्च कोष्ठ इत्यभिधी- | मेघ० ५०। -पयः फेणनिभा शय्या दान्ता यते-माधवकरः । रुक्मपरिच्छदा-पुराणम् । समुद्र३९. फुल्त त्रि. (फल्+क्त अत उत्वम्) प्रमुख, वि.सेल, । फेण(न)क पुं. (फेण+स्वार्थे संज्ञायां वा कन्) ३५५, स.स. , मे.तनो सो2- हृद्याः पथ्यतमास्तेषां लघवः फुल्ति स्री. (फल्+भावे क्तिन् अत उत्वम्) ५.५ | फेनकादयः-सुश्रुते १।४६।। थ, विस, स. फेण(न)का स्त्री. (फेण इव कायति, कै+क+टाप्) फुल्ल (भ्वा. प. अ. सेट-फुल्लति) प्रमुख थविसj, પાણીમાં રાંધેલ ચોખાનો લોટ, અરીઠાનું ઝાડ, इण, ब. सुत२३०८. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838