Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 756
________________ बण-बद्धफल शब्दरत्नमहोदधिः। १५६३ बण (भ्वा. पर. स. सेट-बणति) २०४-सवा ४ ४२व.. | बदरफली, बदरवल्ली स्त्री. (बदरस्येव फलमस्याः बण पुं. (बण्+अच्) श६, सवा४. डीप/बदरफलप्रधाना वल्ली) भूमिबदरी श६ दुआओ, बणिक्पथ पुं. (बणिजां पन्था यस्मिन् अच् समा.) | . ना. . २. डी. बदरा स्त्री. (बदति छिन्नायामपि पुनः प्ररोहणात् बणिग्बन्धु पुं. (बणिजां बन्धुरिव पोषकत्वात्) जान __ स्थिरीभवति, वद्+बा. अर+टाप्) 4&lन्ता वृक्ष, जा.. वाराही उन्६. बणिग्भाव पं., बणिज्य न., बणिज्या स्त्री. (बणिजः | बदरामलक न. (बदरमिव आमलकम्/बदरामलकयोः भावः/बणिजो भावः कर्म वा यः/बणिजां कर्म, । समाहारः) पोरनाj Hij. (न.) पो२ अने. बणिज+य टाप) वेपार, वालिया५j - स्थाणौ આંબળું. निषङ्गिण्यनसि क्षणम्परः । शशोच लाभाय कतक्रयो | बदरि स्त्री., बदरिक पुं, बदरिका, बदरी स्री. बणिक्-शिशु० १२।२६। -ततः स तत्पिता तेन (बदरि+स्वार्थे क/बदरी+स्वार्थे क+टाप् ह्रस्वः। तनयेन समं ययौ । द्वीपान्तरं स्नुषाहेतोर्बणिज्याव्य- . बदर+गौरा. ङीष्) पोरी- अन्ये बदरिकाकारा पदेशतः-कथासरित्० १३।३८। बहिरेव मनोहराः-हितो० ११४ । जोर, पि.४२बणिग्वह पुं. (बणिजं वहति, वह् + अच्) 62. કવચ, કપાસનું ઝાડ, વરાહક્રાંતા વનસ્પતિ. बणिज् पुं., बणिज् स्त्री., बणिज पुं. (पणायते व्यवहरति, बदरिकावन, बदरीतपोवन न., बदरिकाश्रम (बदरिका वनम/बदरिकाचिह्नितः तस्याः समीपे वा आश्रमः) पण+इजि पस्य वः बवयोरभेदात्/पण्यते व्यवह्वीयते, બદરિકાશ્રમ-ગંગાનો પ્રવાહ જે નર-નારાયણ આશ્રમની पण+इजि पस्य बः/बणिगेव,बणिज्+स्वार्थे अण्) પાસે વહે છે તેને બદરીનારાયણ કહે છે, તે નામે આજીવિકા માટે વેચાણ, ખરીદી કરનાર વેપારી ताथ. વાણિયો, જ્યોતિષ પ્રસિદ્ધ એક કરણ. बदरीच्छदा स्त्री. (बदा इव च्छदो यस्याः) हस्तिकोली बत (अव्य.) माश्चर्य- अहो ! बत महच्चित्रम्-का० वृक्ष, शंपनी . १५४ । निंह, ६, :- वयं बत विदूरतः क्रमगता बदरीपत्र, बदरीपत्रक पुं. (बदा इव पत्रमस्य/ पशोः कन्यका-मा० ३।१८। -अहो ! बत महत्पापं बदरीपत्र+स्वार्थे क) ननदो नासुगन्धी द्रव्य. कर्तुं व्यवसिता वयन-भग० ११४५। ध्या- क्व बत ! बदरीफला स्त्री. (बदर्या इव फलमस्याः) नीलसेफालिका हरिणकानां जीवितं चातिलोलम्-शकुं० १।१०। संतोष, नामे वनस्पति. संबोधन - बत ! वितरत तोयं तोयवाहाः नितान्तम् बदरीशैल (पुं.) ५६ ५२ २४ो हिमालय पर्वतनो गण०९-मडो ! बतासि स्पृहणीयवीर्यः-कुमा० ३।२०।। એક ભાગ. એ અથોમાં વપરાય છે. बद्ध त्रि. (बध्यते स्म, बन्ध+कर्मणि क्त) धायदाबद् (भ्वा. प. अ. सेट बवयोरभेदात्-बदति) निश्चय वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते-मनु० ९।३०८ । थवो, स्थिर थर्बु-छो. (चु. उभ. स. सेट-बादयति- वांधेस, ४६ ५४3, 3स. ते बवयोरैक्यात्) (भ्वा. प. स. सेट बदति-बदत्) | बद्धकक्ष, बद्धकक्ष्य, बद्धपरिकर त्रि. (बद्धा कक्षा ilaj, 3. ___ येन) 8. भ२ मांधेदी छ ते, तैयार, स%8. बदर पुं. न. (बदति स्थिरीभवति छिन्नस्यापि पुनः प्ररोहण बद्धगुद न. (बद्धं गुदमत्र) हाने. ध री हेनरी बद्-स्थैर्ये+अरच्/न. बदरस्य फलं अण् तस्य लुक्) એક રોગ, ઝાડાને રોકી દેનાર એક રોગ. બોરડીનું ઝાડ, દેવસરસવનું ઝાડ, કપાસીઓ, કપાસનું | बद्धचित्त, बद्धमनस् त्रि. (बद्धं चित्तं यस्य/बद्धं मनो 3. (न.) बी२, ५॥सर्नु, ३१- करबदरसदृशमखिलं यस्य) भनने. आईन. २६ सयवेडं डोय, भनने भुवनतलं यत्प्रसादतः कवयः । पश्यन्ति सूक्ष्ममतयः કોઈમાં દઢતાપૂર્વ લગાડનાર. सा जयति सरस्वती देवी-वास० ५। बद्धपि (न.) मूही. बदरपाचन (न.) ते नामनु, मे.5 तीर्थ.. बद्धफल पुं. (बद्धानि फलान्यस्य) ४२४ वृक्ष.. 14सिमक्ष स्वार्थ अ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838