Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 758
________________ बधी-बन्धन शब्दरत्नमहोदधिः। १५६५ बधी स्त्री. (बध्यतेऽनया, बन्ध्+ष्ट्रन्+डीए) याम3ानी | स्थि२ ४२, ४७j, Haj -यदि मणिपुणि प्रतिबध्यतेहोरी, वारी.. पञ्च० १७५। -बहलानुरागकुरुबिन्ददलप्रतिबद्धबध्य (न.) डोट, भो४ी, ५२. मध्यमिव दिग्बलयम्-शिशु० ९।८। अवरोध ४२वो, बध्वा स्त्री. (बन्ध+क्त्वा) Miधान. 5ढी. भूj, raj. २j -प्रतिबध्नाति हि श्रेयः बन् (तना. आ. द्विक. सेट-बनुते) याय, भunj. पूज्यपूजाव्यतिक्रमः- रघु० १७९। सम्+बन्धबन्दि, बन्दी स्त्री. (बन्द्+इन्/बन्दि+ङीप्) धन, संबध्नाति सारीरीत. iaj, संस[ ४२वी, उj. रावास, ह.. आ+बन्ध्-आबध्नाति -Mirg,833j, २, निभाए। बन्ध (क्रया. प. रा. अनिट-बध्नाति) wiuj -बर्द्धन ७२, व्यवस्थित ४२. - आबद्धमण्डला तापसपरिषद् संभावित एव तावत् करेण रुद्धोऽपि च केशपाशः- का० ४९ । -आबद्धमालाः-मेघ०९। - आबद्धरेखकुमा० ७।५७। म साववो, भi नावो - मभितो नवमञ्जरीभिः-गीत० ११। (चु. पर. स. कर्मभिर्न स बध्यते-भग० ४।१४। - बलिर्बबन्धे सेट- बन्धयति) Miug. जलधिर्ममन्थे- भट्टि २।३९ । ५.३२ धा२४॥ ४२, न | बन्ध पुं. (बध्यते पञ्चभिभूतैः, बन्ध+घञ्) शरीर, हि चूडामणिः पादे प्रभवामीति बध्यते-पञ्च० १७२।। (पुं.) viaj, रोऽg -गजबन्ध०-रघु० १६।२। निमा भाइष्ट ४२j, 45वे -बबन्ध चढूंषि भवप्ररोहः २यना, व्यवस्थापन. -सर्गबन्धो महाकाव्यम्-सा०द० कुमा० ७।१७। - या बध्नाति ते चक्षुः चित्रकूट:- ६। मावन, धा२९॥, विया२९॥ -हे राजानस्त्यज रघु० १३।४७। उद्+बन्ध-उद्बध्नाति यु. प्रशने. सुकविबन्धे विरोधम्-विक्रमाङ्ग० १८।१०७। ciug. अनु+बन्ध-अनुबध्नाति मनसर, ५॥७॥ ભવબંધનથી મુક્તિ, સાંસારિક બંધનોથી પૂર્ણ મોક્ષ ४. नि+बन्ध-निबध्नाति नियम. पूर्व बांधj, -बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ ! सात्त्विकीभाव, स्थिर. ४२ निर्+बन्ध-निर्बध्नाति माह भग० १८।३०। -बन्धान्मुक्त्यै खलु मखमुखान् कुर्वते ७२वी. प्र+बन्ध-प्रबध्नाति गूंथ, पनि . कर्मपाशान्-भामि० ४।२१। अंगविन्यास. - आसन (આંખ અગર મનને) સ્થિર કરવું, જમાવવું, આદેશ बन्धधीरः-रघु० २।६।। (पुं बन्ध्+करणे घड्) घ२. ५वा. - दृष्टि लक्ष्येषु बन्धन् मुद्रा० १।२। निभाए. वगेरेने. वीरवार्नु सुतर, is, 31, २०४ना-घरे७२, २यन। ७२वी, व्यवस्थित. २j - बद्धोर्मिनाक થાપણ રૂપે મૂકેલ કોઈ વસ્તુ, સંસાર, ગતિરોધનું वनितापरिभुक्तयुक्तम्-किरा० ८।५७। - तस्याञ्जलिं साधन. बन्धुमतो बबन्ध-रघु० १६१५ मे. ४२j, २यना बन्धक न. (बध्नाति, बन्ध्+ण्वुल्) ४२४मा विश्वास १२वी. (aels, वितut) निभा ४२ -तुष्टैर्बद्धं આવે તે માટે ઘરેણે કે શાનમાં મૂકેલો પદાર્થ, સીમિત ४२. (पुं. बन्ध+स्वाथे कन) महालहद-विनिमय, तदलघु रघुस्वामिनः सच्चरित्रम्-विक्रम० १८११०७ । - श्लोक एव त्वया बद्धः-रामा० । कण्ठमुबध्नानिमुद्रा० Mia मा अग२ अंश. -ऋणं सदृशबन्धकम् याज्ञ० २७६। ३६, २२, व्यत्भियारी पुरुष. ६। तान्येवाक्षराणि मामनुबध्नन्ति-उत्तर० ३. । ४४२. बन्धकी स्त्री. (बध्नाति मानसं, बन्ध्+ण्वुल्-स्त्रियां ङीष्) રાખવું, ચુપચાપ અનુસરણ કરવું, પગલે પગલે ચાલવું વ્યભિચારિણી સ્ત્રી, પાંચ પુરુષો પાસે જનારી સ્ત્રી, - मधुकरकुलैरनुबध्यमानम्-का ० १३९ । -को नु वेश्या स्त्री. -न मे त्वया कौमारबन्धक्या प्रयोजनम्खेल्वय मनबाध्यमानस्तपस्विनीभ्यामबालसत्त्वो बाल: मा०७।-बलाद् धृतोऽसि मयेति बन्धकीधाष्टय॑म्शकं० ७. । - आत्मवन्तं न कर्माणि निबध्नन्ति का० २३७। हाथ.. धनञ्जय !-भग० ४।२९ । व्यवस्थित ४२, -हेमनिबद्धं बन्धतन्त्र न. (बन्दयुक्तं तन्त्रमस्मिन्) संपू सेनu. चक्रम्-पाषाणपचयबद्धः कूपः माह, anj, स्यना बन्धन न. (बन्ध+भावे ल्युट्) lug, ३६ ४२. ते. ७२d. -मया निबद्धे यमतिद्वयी कथा-क० ५। लिंगन २ . विनम्रशाखाभुजबन्धानि-कुमा० प्रति+बन्ध्-प्रतिबन्ध्नाति , 242304j - Mium, ३।३९। -घटय भुजबन्धनम्-गीत० १०। - मातृजङ्घा 853j, -बनाय पीतप्रतिबद्धवत्साम् (धेनुम्)रघु० २।११ | हि वत्सस्य स्तम्भीभवति बन्धने-हितो० १।९५ । भारी. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838