________________
बधी-बन्धन शब्दरत्नमहोदधिः।
१५६५ बधी स्त्री. (बध्यतेऽनया, बन्ध्+ष्ट्रन्+डीए) याम3ानी | स्थि२ ४२, ४७j, Haj -यदि मणिपुणि प्रतिबध्यतेहोरी, वारी..
पञ्च० १७५। -बहलानुरागकुरुबिन्ददलप्रतिबद्धबध्य (न.) डोट, भो४ी, ५२.
मध्यमिव दिग्बलयम्-शिशु० ९।८। अवरोध ४२वो, बध्वा स्त्री. (बन्ध+क्त्वा) Miधान.
5ढी. भूj, raj. २j -प्रतिबध्नाति हि श्रेयः बन् (तना. आ. द्विक. सेट-बनुते) याय, भunj. पूज्यपूजाव्यतिक्रमः- रघु० १७९। सम्+बन्धबन्दि, बन्दी स्त्री. (बन्द्+इन्/बन्दि+ङीप्) धन, संबध्नाति सारीरीत. iaj, संस[ ४२वी, उj. रावास, ह..
आ+बन्ध्-आबध्नाति -Mirg,833j, २, निभाए। बन्ध (क्रया. प. रा. अनिट-बध्नाति) wiuj -बर्द्धन ७२, व्यवस्थित ४२. - आबद्धमण्डला तापसपरिषद्
संभावित एव तावत् करेण रुद्धोऽपि च केशपाशः- का० ४९ । -आबद्धमालाः-मेघ०९। - आबद्धरेखकुमा० ७।५७। म साववो, भi नावो - मभितो नवमञ्जरीभिः-गीत० ११। (चु. पर. स. कर्मभिर्न स बध्यते-भग० ४।१४। - बलिर्बबन्धे सेट- बन्धयति) Miug. जलधिर्ममन्थे- भट्टि २।३९ । ५.३२ धा२४॥ ४२, न | बन्ध पुं. (बध्यते पञ्चभिभूतैः, बन्ध+घञ्) शरीर, हि चूडामणिः पादे प्रभवामीति बध्यते-पञ्च० १७२।। (पुं.) viaj, रोऽg -गजबन्ध०-रघु० १६।२। निमा भाइष्ट ४२j, 45वे -बबन्ध चढूंषि भवप्ररोहः २यना, व्यवस्थापन. -सर्गबन्धो महाकाव्यम्-सा०द० कुमा० ७।१७। - या बध्नाति ते चक्षुः चित्रकूट:- ६। मावन, धा२९॥, विया२९॥ -हे राजानस्त्यज रघु० १३।४७। उद्+बन्ध-उद्बध्नाति यु. प्रशने. सुकविबन्धे विरोधम्-विक्रमाङ्ग० १८।१०७। ciug. अनु+बन्ध-अनुबध्नाति मनसर, ५॥७॥
ભવબંધનથી મુક્તિ, સાંસારિક બંધનોથી પૂર્ણ મોક્ષ ४. नि+बन्ध-निबध्नाति नियम. पूर्व बांधj,
-बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ ! सात्त्विकीभाव, स्थिर. ४२ निर्+बन्ध-निर्बध्नाति माह
भग० १८।३०। -बन्धान्मुक्त्यै खलु मखमुखान् कुर्वते ७२वी. प्र+बन्ध-प्रबध्नाति गूंथ, पनि .
कर्मपाशान्-भामि० ४।२१। अंगविन्यास. - आसन (આંખ અગર મનને) સ્થિર કરવું, જમાવવું, આદેશ
बन्धधीरः-रघु० २।६।। (पुं बन्ध्+करणे घड्) घ२. ५वा. - दृष्टि लक्ष्येषु बन्धन् मुद्रा० १।२। निभाए.
वगेरेने. वीरवार्नु सुतर, is, 31, २०४ना-घरे७२, २यन। ७२वी, व्यवस्थित. २j - बद्धोर्मिनाक
થાપણ રૂપે મૂકેલ કોઈ વસ્તુ, સંસાર, ગતિરોધનું वनितापरिभुक्तयुक्तम्-किरा० ८।५७। - तस्याञ्जलिं
साधन. बन्धुमतो बबन्ध-रघु० १६१५ मे. ४२j, २यना
बन्धक न. (बध्नाति, बन्ध्+ण्वुल्) ४२४मा विश्वास १२वी. (aels, वितut) निभा ४२ -तुष्टैर्बद्धं
આવે તે માટે ઘરેણે કે શાનમાં મૂકેલો પદાર્થ, સીમિત
४२. (पुं. बन्ध+स्वाथे कन) महालहद-विनिमय, तदलघु रघुस्वामिनः सच्चरित्रम्-विक्रम० १८११०७ । - श्लोक एव त्वया बद्धः-रामा० । कण्ठमुबध्नानिमुद्रा०
Mia मा अग२ अंश. -ऋणं सदृशबन्धकम्
याज्ञ० २७६। ३६, २२, व्यत्भियारी पुरुष. ६। तान्येवाक्षराणि मामनुबध्नन्ति-उत्तर० ३. । ४४२.
बन्धकी स्त्री. (बध्नाति मानसं, बन्ध्+ण्वुल्-स्त्रियां ङीष्) રાખવું, ચુપચાપ અનુસરણ કરવું, પગલે પગલે ચાલવું
વ્યભિચારિણી સ્ત્રી, પાંચ પુરુષો પાસે જનારી સ્ત્રી, - मधुकरकुलैरनुबध्यमानम्-का ० १३९ । -को नु
वेश्या स्त्री. -न मे त्वया कौमारबन्धक्या प्रयोजनम्खेल्वय मनबाध्यमानस्तपस्विनीभ्यामबालसत्त्वो बाल:
मा०७।-बलाद् धृतोऽसि मयेति बन्धकीधाष्टय॑म्शकं० ७. । - आत्मवन्तं न कर्माणि निबध्नन्ति
का० २३७। हाथ.. धनञ्जय !-भग० ४।२९ । व्यवस्थित ४२, -हेमनिबद्धं
बन्धतन्त्र न. (बन्दयुक्तं तन्त्रमस्मिन्) संपू सेनu. चक्रम्-पाषाणपचयबद्धः कूपः माह, anj, स्यना
बन्धन न. (बन्ध+भावे ल्युट्) lug, ३६ ४२. ते. ७२d. -मया निबद्धे यमतिद्वयी कथा-क० ५।
लिंगन २ . विनम्रशाखाभुजबन्धानि-कुमा० प्रति+बन्ध्-प्रतिबन्ध्नाति , 242304j - Mium, ३।३९। -घटय भुजबन्धनम्-गीत० १०। - मातृजङ्घा 853j, -बनाय पीतप्रतिबद्धवत्साम् (धेनुम्)रघु० २।११ | हि वत्सस्य स्तम्भीभवति बन्धने-हितो० १।९५ । भारी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org