________________
१५६६
नांजवुं. (न. बन्ध्+करणे ल्युट) गांड, अंधि, भारी नांजवानुं साधन छोरी-शंसो - शशिदिवाकरयोर्ग्रहपीडनं गजभुजङ्ग मयोरपि बन्धनम्' - हितोपदेशः । (न. बध्यतेऽस्मिन् अधिकरणे ल्युट) देहजानुं, अरागार, ४. भ - बन्धनागारः । - त्वां कारयामि कमलोदरबन्धनस्थम् - शकुं० ६।२० । बन्धनग्रन्थि स्त्री. (बन्धनार्थां ग्रन्थिः) जांधवानी गांड, જાળ.
शब्दरत्नमहोदधिः ।
बन्धनरज्जु स्त्री. (बन्धनार्थ रज्जुः) बांधवानी छोरी. बन्धनवेश्मन्, बन्धनागार न., बन्धनालय पुं. (बन्धनाय
बन्धनस्य वा वेश्म / बन्धनस्य आगारम् / बन्धनस्य आलयः) देहजानुं, भेस बन्धनस्तम्भ, बन्धस्तम्भ पुं. (बन्धनार्थं - बन्धार्थं वा स्तम्भः) ड्ाथीने जांधवानी जीलो, बरडोर्धने बांधवानो
थांललो.
अमहेव, थामडानो पंजो,
बन्धित्र पुं. (बन्ध + इत्र ) वींभो, घन्जो, भसो.. बन्धु पुं. (बध्नाति मनः स्नेहादिना, बन्ध् + उ ) ज्ञाति लाई जान्धव -यत्र द्रुमा अपि मृगा अपि बन्धवो
मातृबन्धनिवासनम् - रघु० १२।१२ । सगोत्र बंधुनुं अर्तव्य - त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम्शकुं० ५|८| कच्चित् सौम्य ! व्यवसितमिदं बन्धुकृत्यं त्वया मे मेघ ०११४ | खेड वंशमां उत्पन्न थयेलो, मित्र - बन्धुजीवमधुराधरपल्लव-मुल्लसितस्मितशोभम् - गीत०२ । पिता माता-भाई वगेरे, अंधुकव वृक्ष-जयोरियानं आउ मकरन्दगन्धबन्धो मा० १ | ३६ | ( गन्धनो मित्र भेटले सुवासित) वैदेहि बन्धोहृदयं विदद्रे - रघु० १४ । ३३ । प्रवासबन्धुःसहयात्री, खाध्यात्मिक लाई -शकुं० ४ १९ । बन्धुक, बन्धुजीव, बन्धुजीवक पुं. (बन्धू+उक/ बन्धुरिव जीवयति, जीव+अण् / जीवि + ण्वुल्) बन्धुजीववृक्ष - जपोरिया आउ.
बन्धुजन पुं. (बन्धुः जनः) जन्धु भाएास-छुटुम्बी भाषास સગાંવહાલાં વગેરે.
बन्धुता स्त्री, बन्धुत्व न. ( बन्धोर्भावः तल्+टाप्-त्व) બંધુઓનો સમૂહ, બંધુપણું.
बन्धुदत्त न. ( बन्धुना दत्तम् ) स्त्रीना लग्न समये બાંધવોએ-સગાંઓએ આપેલ સ્ત્રીધન याज्ञ० २ । ११४ । (त्रि. बन्धुना दत्तः) अंधुख खापेस.
Jain Education International
[ बन्धनग्रन्थि-बन्ध्याककोटकी
बन्धुदा स्त्री. (बन्धु + दा+क+टाप्)
बन्धुर (पुं. ब) साथवो (न. बन्ध् + उरच्) भुङ्कुट, स्त्रीनं शिल, तसनो जोन (पुं.) जयोरियानुं झाड, हंस, जगसो, वावडिंग, ऋषभ औषधि. (त्रि.) मनोहर, सुंदर, रमणीय, नम्र, नीयुं-अयुं स्थण वगेरे बध्नाति मे बन्धुरगात्रि ! चक्षुः रघु० १३ | ४६ । बन्धुरा स्त्री. (बन्धुर + स्त्रियां टाप्) वेश्या स्त्री. बन्धु त्रि. ( बन्धून् लाति स्नेहेन गृह्णाति, बन्धु+ला+क) मनोहर, सुंदर, नम्र. (बन्धुं लाति, ला+क) छीनाजनी छोरो, खसतीपुत्र - परगृहललिताः परान्नपुष्टाः परपुरुषजनिताः पराङ्गनासु, परधननिरता, गुणेष्ववाच्या गजकलभा इव बन्धुला ललाम:- मृच्छ० ४।२८ | बन्धुहीन त्रि. (बन्धुना हीनः) अंधुवगरनुं - भांडु બપોરિયાનું ઝાડ.
रहित.
बन्धूक पुं. (बध्नाति सौन्दय्येण चित्तं बन्ध् + ऊक) जपोरियानुं आउ - तव करनिकरेण स्पष्टबन्धूकसूनतबकरचितमेते शिखरं विभ्रतीव शिशु० ११ । ४६ । -बन्धूकद्युतिबान्दवोऽयमधरः- गीत० १० । (न.) अधूपબન્દુક શસ્ત્રવિશેષ.
बन्धूकपुष्प पुं. (बन्धूकस्य बन्धुजीवस्य पुष्पमिव पुष्पं यस्य) पित्तशाल वृक्ष.
बन्धूर त्रि. ( बन्ध् + ऊरच) सुन्दर, मनोहर, नम्र, अं
नीथी भीन. (न. बन्धू- बन्धने + ऊर) छिद्र, जांडु. बन्धूलि पुं. (बन्ध् + ऊलि) जयोरियानुं झाड. बन्ध्य त्रि. (बन्ध् +यक्) वांञियं निष्ण -अवन्ध्ययत्नाश्च बभूवुरेते रघु० ३ । २९ । बन्ध्यश्रमास्ते रघु० १६ । ७५ । (त्रि. बन्ध् + कर्मणि यः) जांधवा साय. बन्ध्यफल पुं. (फले बन्ध्यः पूर्वनि.) इसहीन वृक्ष. बन्ध्या स्त्री. ( बन्ध् + यक् + स्त्रियां टाप्) वांएगी स्त्री न
-
हि बन्ध्या विजानाति गुर्वी प्रसववेदनाम् - सुभा० । - रूपौदार्यवयोजन्मविद्यैश्वर्यश्रियादिभिः । संपन्नस्य गुणैः सवैश्चिन्ता बन्ध्यारतेरभूत्- भाग० १४ । १२ । जाता નામનો સુગન્ધી પદાર્થ, એક જાતનો યોનિરોગ. बन्ध्याकर्कटी स्त्री. (बन्ध्यायाः उपकारिणी कर्कटी) એક જાતની કડવી કાકડી. बन्ध्याककोटकी स्त्री. (बन्ध्यायाः उपकारिणी ककोटकी पुत्रप्रदत्वात्) वांञएगी इंडोडी, इत इसवाजी अंडीडी.
For Private & Personal Use Only
www.jainelibrary.org