SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ बन्ध्यातनय—बर्हिस्] । बन्ध्यातनय, बन्ध्यासुत पुं. ( बन्ध्यायास्तनय इव / बन्ध्यायाः सुत इव) भिथ्या पहार्थ, भेनु अस्तित्व न होय ते, वांजशीना छोडरा ठेवो मिथ्या पछार्थ एष बन्ध्यासुतो याति खपुष्पकृतशेखरः बन्ध्र न. ( बन्ध्र + ष्ट्रन्) बंधन, गांड. बभूवस् त्रि. (भू+वस्) होतुं, धतुं. बभ्र (भ्वा पर. सक. सेट-बभ्रति) गमन वु, वुं. बभ्रवी स्त्री. (बभ्रोः शिवस्येयं पत्नी, बभ्रु + अण् + ङीप् न वृद्धिः ) हुर्गा हेवी. बभ्रि पु. ( बभ्रू +इन् ) ४. (त्रि. भृ + किन् द्वित्वम्) धारा अस्तु, पोषएा ४२नार. ० बभ्रु पुं. (बिभर्ति भरति वा, भृ + कु द्वित्वम् ) शिव, विष्णु, अग्नि, नोजियो, ते नाभे खेड हेश, ते नामनो खेड मुनि, पींगजो रंग -ज्वालाबभ्रुशिरोरुहः-रघु १५।१६। - बबन्ध बालारुणबभ्रुवल्कलम् - कुमा० ५१८। उधर, ते नामे खेड यादव, (त्रि. भृ+उणा. कु द्वित्वं बभ्रू+उवा) पींगना रंगनुं, पींगनुं, विशास. (पुं. ब.) जनु देशमा रहेनार. शब्दरत्नमहोदधिः । बभ्रुधातु पुं. (बभ्रुः पिङ्गलो धातुः) सोनुं, गेरु. बभ्रुवाहन (पुं.) भशिपुरनो खेड राम, चित्रांगद्वानी કૃક્ષિથી જન્મેલો અજુનનો પુત્ર. बम्बू (भ्वा. पर. सेट्-बम्बति) गमन ४२, ४. बम्भर (पुं. (बम्भ + अच् रा+क) लमरो. बम्भरालि, बम्भराली स्त्री. (बम्भराणां आलिः) लभराखोनी पंडित-हार, भांजी. बम्भारि त्रि. (भृ+इन् द्वित्वं अभ्यासे मुम् ) सर्वनुं ભરણપોષણ કરનાર. बर न. (बृ+अच्) साहु, त४, डेसर, ते नाभे खेड सुगन्धी द्रव्य. (पुं. बृ+ कर्मणि अच्) (२, ४भा, वरछान, व्यभियारी. (न. बृ+भावे अप्) वर, स्वीकार. बरट, बर्बट पुं. (बृ+ अटन्. बवयोरभेदः / बर्व + अटन्) એક જાતના અડદ. बरम् अव्य. (बृ+बा. अमु) सारं, ही, थोडुं-ईष्ट. बरा स्त्री. (बृ+अच्+टाप्) हरड, जेड ने खामणां गणो, हजार, वनस्पति ब्राह्मी, वनस्पति पाठा, वावडिंग, भेहा वनस्पति. बरी स्त्री. (बर + गौरा. ङीष् ) शतावरी वनस्पति. बर्जह (न.) गायो वगेरेना दूधनी उत्पत्तिनुं स्थान. Jain Education International १५६७ बर्ब (भ्वा. प. सक. सेट-बर्बति ४, गमन खु. बर्बटी स्त्री. (बर्बट + गौरा. ङीष् ) डांगर, वेश्या स्त्री. बर्बणा स्त्री. (बब् + ल्यु+टाप्) आसमानी रंगनी भाजी. बर्बर (त्रि.) भूर्ज, भंगली अनार्य, नीथ -शृणु रे बर्बर ! - हितो०२ । बर्बुर न. ( बब् + उरच्) पाशी, खेड वृक्ष -उपसर्पेम भवन्तं बर्बुर ! वद कस्य लोभेन भामि० १।२४ ।) बर्ह (भ्वा. आ. स. सेट् -बर्हते ) आप, हेवु, विस्तारकं, alag, s eg, sisg, seg. fa+aé-fact -भारी नाज, नष्ट 5. बर्हन. पुं. (बर्ह+अच्) भोरनुं पाछु - दवील्काहतशेषबर्हाःरघु० १६ । १४ । - ( केशपाशे) सति कुसुमसनाथे कं हरेदेष बर्हः ? - विक्रम० ४ । १० । पांडु -आपाण्डुरं केतक र्हमन्यः - रघु० ६ । १७ । परिवार. बर्हकेतु पुं. (बर्ह केतुश्चिह्नं यस्य) नवभा मनुनो पुत्र. बर्हण न. ( बर्ह+ ल्युट् ) पांडु. बर्हवत्, बर्हिण, बर्हिन् पुं. (बह् + अस्त्यर्थे मतुप् मस्य वः / बर्ह + इन णत्वम् / बर्ह + अस्त्यथे इन् ) भोर पक्षी -आवासवृक्षोन्मुखबर्हिणानि (वनानि) - रघु ० २ । १७ । (त्रि.) भोर पीछवानी. बर्हस् न. ( बर्ह - स्तुतौ + असुन्) मास्तरण, पाथरा. बर्हि न. ( बर्ह+इन्) छाल, छल. बर्हिकुसुम पुं. (बर्हि - बर्हयुक्तमिव कुसुममस्य) મોરપિચ્છવૃક્ષ. बर्हिपुष्प पुं. (बर्हि बर्हयुक्तमिव पुष्पमस्य) मयूरपिच्छ નામનું વૃક્ષ, એક જાતનું ગંધદ્રવ્ય. बर्हिमुख पुं. (बर्हि वह्निर्मुखमस्य) a. बर्हिवाहन पुं. ( बही मयूरो वाहनमस्य) अर्तिस्वामी. बर्हिः शुष्मन्, बर्हिष्केश पुं. (बर्हिः कुशः शुष्म बलमस्य/ बर्हिः केश इव यस्य) अग्नि. बर्हिषद् पुं. ब. व. (बर्हिषि सीदति, सद् + क्विप्) ते નામે એક પિતૃગણ. बर्हिष्ठ त्रि. (बर्हिषि कुशे तिष्ठति, स्था+क वा विसर्गलोपः षत्वम्) ६ उपर रहेनार (न. सुगन्धीवाजी, हेवहारनो खासव.) बर्हिष्मत् त्रि. (बर्हिरस्त्यस्य मतुप् ) हर्भवाणुं. बर्हिष्य त्रि. (बर्हिषि दत्तं यत्) हर्भ पर स्थापेस पिंड. बर्हिस् न. ( बर्ह+कर्मणि इसि ) हल, छाल, यज्ञनो हल, छीप्ति, अन्ति, अग्नि For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy