________________
१५६४ शब्दरत्नमहोदधिः।
[बद्धमुष्टि-वध्र बद्धमुष्टि त्रि. (बद्धः दानायाप्रसारितो मुष्टिर्यस्य) ५४५, | बधिर त्रि. (बध्नाति कर्णं, बन्ध+किरच्) ,
all, Miधेसी भूहीवाणु - सजीवमप्यर्थिमुदे | श्रवान्द्रियरहित. -ध्वनिभिर्जनस्य बधिरीकृतश्रुतेः
ददद्भ्यस्तव त्रपा नेदृशी बद्धमुष्टे:-नै० ३८५। | शिशु० १३।३। बद्धमूल त्रि. (बद्धं मूलं यस्य) बंधाये-६८ भूणियावY | बधिरता स्त्री., बधिरत्व न., बधिरिमन् पुं. (बधिरस्य
-बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः-शिशु० २।२८। भावः तल्+टाप-त्व/बधिरस्य भावः दृढा० इमनिच्) बद्धमौन त्रि. (बद्धं मौनं यस्य) भौन २3नारी, यु५- मरा, नराश. __ अदृश्यत त्वच्चरणारविन्दविश्लेषदःखादिव बद्धमौनम- | बधिरयति (नाम धात० पर.) उरी बनाववा... रघु० १३।२३।
बधिरित त्रि. (बधिर+इतच्) १.३२. ननावी हो - बद्धरसाल पुं. (बद्धश्चासौ रसालश्च) में तन ail. बधिरिताशेषदिगन्तरालम्-का० महावीर० ६८०। बहराग त्रि. (बद्धः रागो यत्र) आसात, मुग्ध, अनु२५त..
स्त्री. (बध्नाति ममतया बन्ध+उन लोपः, उह्यते बद्धशिख त्रि. (बद्धा शिखा येन) Mi vunj, वह+ऊ धश्चान्तादेशो वा) माया, बडु -वरः स ચોટલો બાંધેલી સ્ત્રી વગેરે.
वध्वा सह राजमार्ग प्राप ध्वजच्छायनिवारितोष्णम्बद्धशिखा स्त्री. (बद्धा शिखा यस्याः) उच्चटा नामे रघु० ७।४। नारी, पृ पूरीमधूर वनस्पति, वनस्पति.
નવી પરણેલી સ્ત્રી, પુત્રની સ્ત્રી, શારિવા ઔષધિ, बद्धाञ्जलि त्रि. (बद्धा अञ्जलिर्येन) प्रम. माटे शही-यूरो.
બે હાથ જોડેલા હોય તે, નમસ્કાર કરતાં. बधूजन पुं. (बधूरेव जनः) वडु, स्त्री. क्षितिप्रतिष्ठोऽपि बध (चु. उभ. स. सेट-बाधयति+ते) Mirg, ६ मुखारविन्दैर्वधूजनश्चन्द्रम
जनश्चन्द्रमधश्चकार-शिश० ३१५२। 453, नियममा से. (भ्वा. आ. सक. सेट - | बधूटशयन न. (बधूटीनां शयनमिव पृषो. ईखारस्याकारः) बीभत्सते) निjि -येभ्यो बीभत्समानाः-उत्तर० १। | गोम-नानुणियु. Giug.
बधूटि, बधूटी स्त्री. (अल्पवयस्का बधूः, बधू+अल्पार्थे बध पुं. (हन्+घञ् वधादेशः बवयोरैक्यात्) भारी नinj, टि: डीप्) हुवान. स्त्री, सौभाग्यवती स्त्री - २ भा२j, वध, ना.
'नूतनजलधररुचये गोपवधूटीदुकूलचौराय'-भाषा० । बधक त्रि. (बध्+क्वुन्) 44. ४२८२, भारी नinना२, बधूत्सवप्रसव, बधूत्सव पुं. (बध्वाः उत्सवः आर्त्तवं 6॥२ भारना२. (पुं.) व्याधि, रोग, मृत्यु.
स इव प्रसवः पुष्पादिर्यस्य) 'रक्ताम्लान' नमर्नु बधकाम्या स्त्री. (बधस्य काम्या) ४८२ ॥२वानी 29, वृक्ष. વધ કરવાની ઉમેદ,
बधोद्यत त्रि. (बधाय उद्यतः) भारी नinा तैयार बधजीविन् त्रि. (बधेन जीवति, बध+जीव्+णिनि) છે. કોઈને મારી નાંખવાના કામ ઉપર જીવનાર પારધી, बधोपाय पुं. (बधाय उपायः) भारी नinal भाटेनो उसा.
6य. बधत्र न. (बध+करणे कत्रन्) सस्त्र, थियार. | बध्य त्रि. (बधमर्हति, हन्+यत् बधादेशः) 40. ४२५। बधदण्ड पुं. (बधस्य दण्डः) मा umal-. स.%, | वाय, भारी iman योग्य. (त्रि. बन्धमर्हति, વધની શિક્ષા.
बन्ध+यत् न लोपः) avi पूरी वा साय.. बधस्थली, बध्यभूमि स्री., बधस्थान, बध्यस्थान | बध्यता स्त्री., बध्यत्व न. (बध्यस्य भावः तल्+टाप्
न. (बधार्थ-बध्यस्य स्थली/बधार्थ-बध्यस्य स्थानम्) त्व) भारी नinal योग्यप, 4 5२वा साय5५j. ગુનેગારને ફાંસી દેવાનું અથવા શૂલિએ ચડાવવાનું बध्यपाल, बध्यपालक पुं. (बर्ध्य पालयति पाल्+अण्/ astri, स्म शन.
बध्यपाल+स्वार्थे क) पानानो २६४., ६२. बधाङ्गक न. (बधः अङ्गमत्र कप्) , .... बध्योग (पुं.) त नामे मे. वि. बधार्ह त्रि. (बधमर्हति, अर्ह+अण्) भारी नinal योग्य, | बध्र न. (बध्यतेऽनेन, बन्ध्+ष्ट्रन्) सीखें -सीसं बधं ઠાર મારવા યોગ્ય.
| च बप्रं च योगेष्टं नागनामकम्-भावप्र० ।
थये.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org