________________
१५६२
शब्दरत्नमहोदधिः।
[बकचर-बडिश
५५.
बकचर त्रि. (बक इव चरति, चर्+ट) पानी. | बकुला स्त्री. (बकुल+स्त्रियां टाप्) ड वनस्पति,
આચરણ કરનાર, બગલાના જેવા વર્તનવાળું, सावी.. બગભગત.
बकुली स्त्री. (बकुल+गौरा. ङीष्) वनस्पति 51stel.. बकचिञ्चिका स्त्री. (बकवर्णा चिञ्चिका) मे. तनु बकुश पुं. (बउस, जै. प्रा.) शरीर तथा 64.5२४॥नी. माछा..
| શોભા કરવાવડે મૂળ ગુણમાં દોષ લગાડી ચારિત્રને बकजित, बकनिषूदन, बकवैरिन्, बकशत्रु, बकारि મલિન કરનાર સાધુ, એ નામનો એક દેશ.
पुं. (बकं जितवान्, जि+क्विप् तुक्/निषूदयति+हन्ति बकेरुका स्त्री. (बकानां बकसमूहानां ईरुकं गतिर्यत्र) सुदि+ल्यु, बकस्य निषूदनः/बकस्य तन्नामासुरस्य બગલાની પંક્તિ, નાનું બગલું, પવનથી વાંકી વળેલી वैरी/बकस्य शत्रुः/बकस्य तदाख्यासुरस्य अरिः) ___ उनी. जी. i3व भीमसेन, श्रीकृष्णा- तदा बकारिं सुरलोकवासिनः
| बकोट (पुं.) जगतो. समाकिरन्नन्दनमल्लिकादिभि:-भाग० १०।११।५२।
| बकोटी स्त्री. (बकोट+स्त्रियां जाति. ङीष्) मग.. बकदर्शिन् त्रि. पुं. (बकवत्पश्यति, दृश+णिनि। | बटु (पु.) छो.४२. (मास. रीने. ति२२२ समi, बक+दृश्+णिनि) जगवानी. ५४ लोनार, २६
भ3- चाणक्यबटुः । (.) भूतर ५६..
बढ़ (भ्वा. प. अ. सेट-बठति) uj, समर्थ. डो-थ बकदर्शिनी स्त्री. (बकदर्शिन्+स्त्रियां ङीप्) अमृती.
__-वीरो योद्धं समर्थः स्यात् । बकधूप पुं. (बक इव शुभ्रवर्णो धूपः) 2. तना
बड् (भ्वा. प. अ. सेट-बडति) Mamu 2, समर्थ
__, वृद्धिपाम. बकपञ्चक न. (बकोपलक्षिताः पञ्च तिथयो यत्र
बड़वा स्त्री. (बलं वाति, वा+क+टाप् लस्य डः) कप्) ति. सु६ मनियारसथी. पाय तिथि
घो.31- वडवानां तु शुद्धानां चन्द्रांशुसमवर्चसाम्'तत्रैकादश्यादितिथिपञ्चके बकपञ्चकम । बकोऽपि
महा० ११२२२।४५। ऊ3, हासी, अश्विनी नक्षत्र. तत्र नाश्रीयान्मत्स्यं चैव कदाचन ।'
बडवाकृत, बडवाहत पुं. (बडवया दास्याः कृतः
हृतः) मे तनो हास-या४२. भक्तदासश्च बकपुष्प पुं. (बक इवाऽभं पुष्पं यस्य) साथियानु
विज्ञेयस्तथैव वडवाकृतः- नारदः । बकवृत्ति त्रि. स्त्री; बकवृत्तिन् त्रि., बकव्रत न. (बकस्येव
बडवाग्नि, बडवानल, बडवामुख पुं. (बडवायाः स्वार्थसाधिका वृत्तिर्यस्य, स्त्री. बकस्य इव वृत्तिः।
समुद्रस्थितायाः घोटक्याः अग्निः/बडवायाः अनलः। बक+वृत्+अस्त्यर्थे णिनि/बकस्येव व्रतम्) न
बडवायाः मुखं स्थानत्वेनास्त्यस्य अच्) समुद्रमा
घोडीन भुसमांथा. नी..तो. दाग्नि- सा ठेवतनवाणु, जामत, हमी- अधोदृष्टिनैष्कृतिकः
यथैवार्णवगता तथैव बडवामुखे-हरिवंशे ९७।२२। स्वार्थ साधनतत्परः । शठो मिथ्याविनीतश्च बकव्रतधरो
વડાનલ. मतः-मनु० ४।१९६। ।
बडवामुख न. पुं. (बड़वायाः मुखम्) घो..नु भो (पुं.) बकाची (स्त्री.) तनु भा ..
ते नमन। मडाव- तस्य देवस्य यद् वक्त्रं समुद्रे बकी, बकोटी स्त्री. (बक+स्त्रियां जाति. ङीष्/स्त्रियां
तदतिष्ठते । बडवामुखेति विख्यातं पिबत्तोयमयं जाति डीप) जगदी..
हविः-महा० ८७।२००।१११। ते. नामे मे. हेश. बकुर त्रि. (भयङ्कर पृषो.) मयं.४२. (पुं. भास्कर पृषो.)
बडवासुत पुं. द्वि. (बडवायाः घोडकीरूपायाः त्वष्ट्रसुतायाः सूर्य, मान्नु .
सुतौ) ने अश्विनी कुमारी. बकुल, बकूल पुं. (बङ्कते, बकि-कौटिल्ये+उरच्-ऊरच्
बडिश न., बडिशी स्त्री. (बलिनो मत्स्यान् श्यति प्रत्ययरेफस्य लः नलोपः) मोरस.दीनु 03, (वि.समय
नाशयति, शा+क, लस्य डत्वम्/बडिश+गौरादि. મુજબ-તરુણીઓ જો મદિરાનો કોગળો એ ઝાડ
ङीष्) नानां भ७८ ५33वान 2.5 यंत्र- यस्ते 6५२ छांट तो तेने भरी 2ी नी.जे.) -बकुलं कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा । दहेदङ्गारवत् मधुरं ग्राहि दन्तस्थैर्यकरं परम् । उपासन तिला.. | पुत्र ! तं विद्यात् ब्राह्मणर्षभम् -महा० १।२८।१०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org