________________
फेण (न) ता-बक ]
शब्दरत्नमहोदधिः ।
फेण (न) ता स्त्री, फेण (न) त्व न. ( फेणस्य भावः तल् +टाप्-त्व) ईएापशु, पशु.
|
फेण (न) दुग्धा स्त्री. (फेण इव दुग्धं निर्यासो यस्याः ) એક જાતની ક્ષુપ વનસ્પતિ, એક જાતનો વેલો, મોટી दूधी.
फेण (न)प (पुं.) मुनि, साधु, परेबां इस जाने गुभरो डरनार साधु (त्रि. फेणं पिबति, पा+क) झीएशने ખાનાર જળજન્તુ વગેરે.
फेण (न)वत् त्रि., फेणि(नि)न्, फेणि (नि)ल त्रि. पुं. (फेण + मतुप् मस्य वः / फेण + अस्त्यथे इन्/ फेण+इलच्/फेणो(नो)ऽस्ति अस्य) झशवाणु, ईशवाणुं. (पुं.) जोरडीनुं इज-जोर, खरीहु. ( अ. फेण + तुल्यार्थे वत्) झीना भेवु, ईशनी पेठे. फेण (न) वाहिन् पुं. (फेणमिव वहति श्वेतताम्, वह + forfa) aza, sug.
फेणा (ना) स्त्री. (फेणोऽस्ति बाहुल्येनास्याः, फेण+ अच्+टाप्) शीडाडाई वनस्पति. फेणा (ना)ग्र न. ( फेणस्याग्रम्) परपोटो. फेणा(ना)यमान त्रि. (फेण इव आचरति फेणमुद्रमतीति फेन + क्यङ् + शानच् मुक्) एशवाणुं दूध वगेरे. फेणा (ना) शनि पुं. (फेण एव अशनि वज्रं यस्य)
इन्द्र
फेणि(नि)का, फेणि (नी) स्त्री. (फेणी स्वाथे क+टाप् पूर्वहस्वश्च / स्फायते वधते इति स्फाय् + नक् + फेशब्दादेशश्च ) खेड भतनुं पड़वान ईसी, पानंवटो वेशवाराल्लवङ्गेन फेणीसमं पर्पटः शिग्रुबीजेन याति - जीर्णमञ्जरी ।
फेत्कार ( पुं.) वेगथी यासतां के शब्द थाय छे ते. फेत्कारिन् त्रि. (फित्कार + अस्त्यर्थे ईन्) वेगथी यावतां જે શબ્દ થાય છે તે કરનાર.
બ્રૂ વ્યંજનોમાં ૧૩મો અઘોષાક્ષર વ્યંજન. ब पुं. (बल्+ड) वरुएराहेव, सिन्धु, भग-योनि, ४५, धुं ते, गंधन, गंध अरवोते, तंतु संतान-तांतशो सांधवो, वयन-मुंडन, घडो-मश. बक् (भ्वा. आ. अक सक् सेट् बङ्कते ) वांडु
-.
बंहिमन् (पुं.) लीउ, विपुलता.
Jain Education International
ब
१५६१
फेत्कारिणी स्त्री, फेत्कारीय पुं. (फेत्करोतीति, कृ + णिनि + ङीप् ) खेड भतनुं तंत्र फेनमालिनी स्त्री. (जै. प्रा. फेणमालिणी) महाविद्देहना વપ્રાવતી વિજયની પૂર્વ સરહદ ઉપરની મહાનદી. फेनिलच्छदा स्त्री. (फेनिलाः छदाः यस्याः ) जोरडीनुं
313.
फेर, फेरण्ड पुं. (फे इति शब्द राति गृह्णाति, रा+क/
फे इत्यव्यक्तशब्देन रण्डतीति, रण्ड्+अच्) शियाण. फेरण्डी स्त्री. (फेरण्ड + स्त्रियां जातित्वात् ङीष्) भाछा
शियाण.
फेरव त्रि. (फे इति रवो यस्य व० स०) धुता, पटी, धूर्त (पुं.) शियाण क्रन्दत्फेरवचण्डडात्कृतिमा० ५ । १९ । - शूराणां फेरवाणां च भूतानां चाभवद् रणः- कथासरित्सागरे ४७।५३। राक्षस.
फेरवी स्त्री. (फेरव + स्त्रियां जातित्वात् ङीष् ) शियाणस्त्री, राक्षसी.
फेरु पुं., स्त्री. (फे इति शब्देन रौति रु+डु/नात्र ऊङ्.) शियाण, शियाणसी.
फेल् (भ्वा. पर. सक. सेट् फेलति) ४वुं, गमन ४२वु. फेल न., फेलक पुं., फेला, फेलि, फेलिका, फेली
स्त्री. (न. फेल्यते दूरे निक्षिप्यते फेल् + अच्/पुं. फेल+स्वार्थे संज्ञायां वा कन्/स्त्री. फेल्यते इति फेल् + अ +टाप् / फेल + इनि / फेलिरेव, स्वार्थे कन्+टाप् / फेलि+ ङीष्) जाता जाडी रहेसुं खेहु અત્ર વગેરે.
फोफस न. (जै. प्रा. फोप्फस) शरीरनो खेड अवयव. फोल्लकी स्त्री. (जै. प्रा. फोल्लई) ने नामनी खेड
वे.
फ्वल् (भ्वा. पर. अक सेट् - फ्वलति ) वj.
बंहिष्ठ, बंहीयस् त्रि. ( अतिशयेन बहुः इष्ठन् ईयसुन् वा बंहादेश:) अतिशय, धनुं, अपेक्षाथी जडु- उद्वहो नाम बंहिष्ठस्तृतीयः स सदागतिः - महा० १२ । ३२८ । ३९ । बक पुं. (बङ्कते कुटिलीभवति, बकि+अच् पृषो. नलोपः बवयोरभेदः) जगतो पक्षी, जडासुर दैत्य, हग, धूर्त, તે નામનો ફૂલનો છોડ, વૈદ્યકમાં ઔષધ માટે ઉપયોગી તે નામનું યંત્ર.
For Private & Personal Use Only
www.jainelibrary.org