Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
१५५६
व्ययो यस्य) इण पाई पछी भेनो नाश थाय छेते डेज-धान्य वगेरे. (पुं. फलपाकस्य अपचयः हानिः ) इज पानी हानि, नাश.
फलपाकान्ता स्त्री. ( फलपाके सति अन्तो नाशो यस्याः ) खेड भतनी अंगसी डेज- 'वनकदली ।' फलपाकापचया, फलपाकावसानिका स्त्री. (फलकेन अपचयो यस्याः / ठन् टाप) भंगली डेज- 'वनकदली' फलापाकिन् पुं. ( फलपाकोऽस्त्यस्य इनि) गलांड वृक्ष.
फलपातन न. ( फलानां पातनम् ) इज पाउवुं ते. फलपुच्छ पुं. (फलं पुच्छ इवास्य) 'वरण्डालु' नाभे खेड हुन्छ.
शब्दरत्नमहोदधिः ।
फलपुष्पा स्त्री. ( फलानि पुष्पाणीव यस्याः ) खेड भतनी जदूरीनुं उ- 'पिंडखर्जूरी ।'
फलपूर, फलपूरक पुं. ( फलेन पूरः पूर्णः / फलेन पूरः, स्वार्थे कन् ) जीभेरानुं जड, जीभ्यूर5. फलप्रद त्रि. ( फलं प्रददाति प्र+दा+क) इज खापनारक्रीणीहि भोः फलानीति श्रुत्वा सत्वरमच्युतः । फलार्थी धान्यमादाय ययौ सर्वफलप्रदः - भाग० १०, स्क० ११. अ० ।
फलप्रयुक्त त्रि. ( फलेन प्रयुक्तः ) इस वडे प्रेरेसुं. फलप्राप्ति स्त्री. ( फलस्य प्राप्तिः) ईसनी प्राप्ति, झा
भजते.
फलप्रिय त्रि. ( फलं प्रियं यस्य) इज भेने प्रिय होयं ते (पुं.) खेड भतनो झगडओ.
फलप्रिया स्त्री. ( फलेन प्रीणाति, प्री+क+टाप्) खेड भतनी अगडी धान्य- 'प्रियंगु'
फलवन्ध्य पुं. (फले वन्ध्यः) इज विनानुं आउ, इस रहित आउ.
फलभाज् त्रि. (फलं भजते, भज् + ण्वि) इ. भेजवनार,
इज प्राप्त डरनार, इज भोगवनार मासपक्षतिथीनां च निमित्तानां च सर्वशः । उल्लेखनमकुर्वाणो न तस्य फलभाग्भवेत्-तिथ्यादितत्त्वम् । फलभारिन् (पुं.) खेड भतनो जरो. फलभूमि स्त्री. ( फलभोगार्थं भूमिः ) पांय भरतक्षेत्र,
પાંચ ઐરાવત ક્ષેત્ર, પાંચ વિદેહ ક્ષેત્ર સિવાય કર્મના इस लोगववानी भूमि-भोगभूमि. (भवतक्षेत्र, હરિવર્ષક્ષેત્ર, રમ્યક્ ક્ષેત્ર, હૈરણ્યવત ક્ષેત્ર, ઉત્તરકુરુ खने हेवडुर्- 'भरतान्यैरावतानि विदेहाश्च कुरून् विना,
Jain Education International
[फलपाकान्ता - फलशाडव
वर्षाणि कर्मभूम्यः स्युः शेषाणि फलभूमयः' हैम० । 'भरतहैमवतहरिविदेहरम्यक्हैरण्यवतैरावतवर्षाः क्षेत्राणि' तत्त्वार्थ० ।
-
फलभोग पुं. (फलानां कृतकर्मविपाकानां भोगः ) सुजहुःज વગેરે કમોનાં ફળ ભોગવવાં તે.
फलभोगिन् त्रि. (फलं भुङ्क्ते, भुज् + णिनि) इस लोगवनार.
फलमत्स्या (स्त्री.) डुंवारपाठा वनस्पति. फलमुख्या स्त्री. ( फलेन मुख्याः श्रेष्ठा) सम्मोह फलमुद्गरिका स्त्री. ( मुदं गिरति गृ+फलं मुद्गरि
यस्याः कप् टाप्) 'पिण्डखर्जूर' नामनुं आउ फलयुग्मा स्त्री. ( फलस्य युग्मं यस्याः) खेड भतनी वनस्पति.
फलयू (स्त्री.) खेड भतनी उम्जरो. फलयोग पुं. (फलस्य योगः) नाटडना अंगार्थनी खेड अवस्था, इसनो संयोग.
फलराज पुं. ( फलानां राजा समा. टच्) तरबूय.. फलक्षणा स्त्री. (फलहेतुका लक्षणा) प्रयोन३५
हेतुवाणी लक्षशा- व्यङ्गयस्य गूढगूढत्वाद् द्विधा स्युः
फललक्षणा-सा० द० ।
फलवत् त्रि. (फलमस्यत्यस्य मतुप् मस्य वः) इवाजुअपुष्पा फलवन्तो ये ते वनस्पतयः स्मृताः । पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः - मनौ १।४७ । इसनुं साधन योग वगैरे. (अव्य. फल + तुल्यार्थे वत्) इसनी पेठे, इस भेवुं. (पुं. फलमस्त्यस्य मतुप् मस्य वः) वृक्ष, आड.
फलवर्तुल पुं. (फलं वर्तुलं यस्य) तरबूयनो वेली. (न.) तरजूय. फलविक्रयिणी स्त्री. ( फलविक्रयोऽस्याः अस्तीति इनि ङीप् ) शा वेथनारी स्त्री इस वेथनारी अछिया. फलविक्रेतृ पुं. (फल+वि+क्री+तृच्) इस वेयनार पुरुष, शाला वेयनार अछीखो- फलविक्रयिणी तस्य च्युतधान्यकरद्वयम् । फलैरपूरयद् रत्नैः फलभाण्डमपूरि च - भाग० १०. स्कं., ११. अ० । फलवृक्ष, फलवृक्षक पुं., फलश त्रि. ( फलप्रधानो
वृक्षः / वृक्षः स्वाथे कन् / ( फल + तृणा. श) इएासनुं
आड, इजवा.
फलशाक न. ( फलरूपं शाकम् ) ई८३५ शा. फलशाडव पुं. (फलेषु शाडवः) छाउभनुं जाउ.
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838