Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 743
________________ १५५० प्रोष्ण त्रि. (प्रकृष्टः उष्णः) अत्यन्त गरम, जडु अनुं प्रोष्य अव्य. (प्र+वस् + ल्यप् ) विहेश ४ने, प्रवासे ४६. प्रोष्यपापीयस् त्रि. (प्रोष्यपापीयान् ) परदेश ४ने अत्यन्त पापी थयेल. प्रोह त्रि. (प्र+वह् उह् +क वा वृद्धिः) अत्यन्त वनार, सारी रीते वडेनार, अह्यं, विचार डरनार, तार्डिङ, विवाही (पुं.) डाथीनो पण, तर्ड, उडित, संधि, सांधो, हाथीना पानी घूंटी. शब्दरत्नमहोदधिः । प्रोहकरटा स्त्री. (प्रोह करट इच्युच्यते यस्यां क्रियायां मयू. स.) '३ ५२२ सारी रीते विचार ४२' खेम જેમાં કહેવાય તેવી ક્રિયા. प्रोहणीय त्रि. प्र + उह् + अनीयर् ) सारी रीते तई डरवा साथ. प्रोद्यपदि अव्य. (प्रोह्यौ पादौ यत्र इच् समा. पद्भावः) બે પગથી અત્યન્ત પ્રહાર કરવો તે. प्रौढमनोरमा स्त्री. (प्रौढानां प्रगल्भानां मनो रमयति, रम्+णिच्+अच्+टाप्) लट्टोक हीक्षितङ्कृत 'सिद्धान्तકૌમુદી'ની એક વ્યાખ્યા. प्रौण त्रि. ( प्र + ओट अपसारके + अच्) अत्यन्त जसे नार-हूर २नार, यतुर, निपुश-डोंशियार. प्रौष्ठिक त्रि. (प्रोष्ठोऽस्त्यस्य उन्) भोटा-सांजा होडवा, શ્રેષ્ઠ હોઠવાળું. प्रौह पुं. ( प्रकर्षेण ऊहः, प्र + ऊह् + क वृद्धिः) सारी રીતનો તર્ક. प्लक पुं. (प्र+कै+क रस्य लः) स्त्रीसोनुं नीथेनुं खेड संग. वु, प्लक्ष् (भ्वा. उभ. स. सेटू-प्लक्षते - ति) लक्षण जावु. " प्लक्ष पुं. ( प्लक्ष्यते भक्ष्यते कीटैः, प्लक्ष+कर्मणि घञ्) चीपणानुं आउ- प्लक्षप्ररोह इव सौधतलं बिभेद - रघु० ८ ।९३। तेनाभे खेड जेट, गुप्त द्वार, सी पीपजानुं झाड. प्लक्षजाता स्त्री. (प्लक्षात् तत्समीपस्थप्रस्रवणात् जाता) सरस्वती नही. प्लक्षतीर्थ न ( प्लक्षसमीपस्थं तीर्थम्) ते नामे खेड तीर्थ. प्लक्षद्वीप पुं. ( प्लक्षतरूपलक्षितो द्वीपः ) ते नाभे खेड जेट. Jain Education International [प्रोष्ण-प्लवङ्ग प्लक्षप्रत्रवण न. ( प्लक्षस्य समीपस्थं प्रस्रवणम्) सरस्वती નદીનું ઉત્પત્તિ સ્થાન. प्लक्षराज पुं. ( प्लक्षस्य राजा. समा. टच्) सोमतीर्थमां આવેલું એક મોટું પીપળાનું ઝાડ. प्लक्षादि (पुं.) पाणिनीय व्याडरए' प्रसिद्ध शब्द सच-प्लक्ष, न्यग्रोध, अश्वत्थ, इङ्गुदी, शिग्रु, रुरु, कक्षतु, वृहती । प्लक्षावतरण न. ( अवतरत्यस्मात्, अव+तृ+ ल्युट् प्लक्षः तन्निकटस्थितप्रस्रवणरूपमवतरणम्) सरस्वती नहीखे ઊતરવાનું સ્થાન. प्लति पुं. (प्लु+बा. डति) ते नामे खेड ऋषि प्लव् (भ्वा. आ. स. सेट्-प्लवते) डूहवं, तर. प्लव त्रि. (प्लु+अच्) ईहनार, हेडनार, तरनार (न. प्लवते, प्लु+अच्) खेड भतनी भोथ, खेड भतनुं सुगन्धी घास-गंधतृा. (पुं. प्लु+भावे अप्) भवु, तरवु, डूहवु. (पुं. प्लु+कर्त्तरि करणे वा अप्) हेडडी, प्लवा ह्येते अदृढा यज्ञरूपाः मुण्डकोप १।२।७। कुरो, वांहरी, थंडाज, ४जागडी, जत पक्षी, तरवानुं साधन त्रयो-होडी वगेरे- नाशयेच्च शनैः पश्चात् प्लवं सलिलपूरवत् - पञ्च २।३८ - सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यति भग० ४ । ३६ । सामे ४, प्रेरणा रवी, मोडल, शत्रु, खेड भतनी भज, माछयां पडडवानुं यंत्र, जडूडी, ४जयर અમુક પક્ષિગણ, જ્યોતિષપ્રસિદ્ધ તે નામનો સંવત્સર. प्लवक त्रि. (प्लु+बा. अक) डूछनार, डूहतो नार तरवारनी घार उपर नायनार (पुं. प्लवते इव, प्लु+अच् संज्ञायां कन्) थंडाण, वांहरो, हेडडी, पापणीनुं झाड. प्लवग पुं. ( प्लवन् सन् गच्छति, गम् +ड नि.) वांहरो, छेउडओ, सूर्यनो सारथि, जतङ पक्षी, भणडुडुडी, शिरीष वृक्ष.. प्लवगति पुं. (प्लवेन गतिरस्य) हेडडी. (त्रि. प्लवेन गतिर्यस्य) डूही डूहीने ४ना२. (स्त्री. प्लवस्य गतिः ) हेडडानी गति -यास. प्लवङ्ग, प्लवङ्गम पुं. ( प्लवन् सन् गच्छति, गम्+ड+खच्+मुम् नि.) वानर - प्लवङ्गा वृश्चिका दंशा मशकाश्चैव कानने-गमा० २।२५ । १८ । - एष्यन्ति प्रेषितास्तत्र रामदूताः प्लवङ्गमाः- रामा० ४।६२।११। हेड्डी, मृग, हराम, पीयमानुं कार्ड डे पीयमनुं वृक्ष. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838