________________
१५५०
प्रोष्ण त्रि. (प्रकृष्टः उष्णः) अत्यन्त गरम, जडु अनुं प्रोष्य अव्य. (प्र+वस् + ल्यप् ) विहेश ४ने, प्रवासे ४६.
प्रोष्यपापीयस् त्रि. (प्रोष्यपापीयान् ) परदेश ४ने अत्यन्त पापी थयेल.
प्रोह त्रि. (प्र+वह् उह् +क वा वृद्धिः) अत्यन्त वनार, सारी रीते वडेनार, अह्यं, विचार डरनार, तार्डिङ, विवाही (पुं.) डाथीनो पण, तर्ड, उडित, संधि, सांधो, हाथीना पानी घूंटी.
शब्दरत्नमहोदधिः ।
प्रोहकरटा स्त्री. (प्रोह करट इच्युच्यते यस्यां क्रियायां मयू. स.) '३ ५२२ सारी रीते विचार ४२' खेम જેમાં કહેવાય તેવી ક્રિયા.
प्रोहणीय त्रि. प्र + उह् + अनीयर् ) सारी रीते तई डरवा
साथ.
प्रोद्यपदि अव्य. (प्रोह्यौ पादौ यत्र इच् समा. पद्भावः) બે પગથી અત્યન્ત પ્રહાર કરવો તે. प्रौढमनोरमा स्त्री. (प्रौढानां प्रगल्भानां मनो रमयति, रम्+णिच्+अच्+टाप्) लट्टोक हीक्षितङ्कृत 'सिद्धान्तકૌમુદી'ની એક વ્યાખ્યા.
प्रौण त्रि. ( प्र + ओट अपसारके + अच्) अत्यन्त जसे नार-हूर २नार, यतुर, निपुश-डोंशियार. प्रौष्ठिक त्रि. (प्रोष्ठोऽस्त्यस्य उन्) भोटा-सांजा होडवा, શ્રેષ્ઠ હોઠવાળું.
प्रौह पुं. ( प्रकर्षेण ऊहः, प्र + ऊह् + क वृद्धिः) सारी રીતનો તર્ક.
प्लक पुं. (प्र+कै+क रस्य लः) स्त्रीसोनुं नीथेनुं खेड संग.
वु,
प्लक्ष् (भ्वा. उभ. स. सेटू-प्लक्षते - ति) लक्षण जावु.
"
प्लक्ष पुं. ( प्लक्ष्यते भक्ष्यते कीटैः, प्लक्ष+कर्मणि घञ्) चीपणानुं आउ- प्लक्षप्ररोह इव सौधतलं बिभेद - रघु० ८ ।९३। तेनाभे खेड जेट, गुप्त द्वार, सी पीपजानुं झाड.
प्लक्षजाता स्त्री. (प्लक्षात् तत्समीपस्थप्रस्रवणात् जाता) सरस्वती नही.
प्लक्षतीर्थ न ( प्लक्षसमीपस्थं तीर्थम्) ते नामे खेड
तीर्थ.
प्लक्षद्वीप पुं. ( प्लक्षतरूपलक्षितो द्वीपः ) ते नाभे खेड
जेट.
Jain Education International
[प्रोष्ण-प्लवङ्ग
प्लक्षप्रत्रवण न. ( प्लक्षस्य समीपस्थं प्रस्रवणम्) सरस्वती નદીનું ઉત્પત્તિ સ્થાન.
प्लक्षराज पुं. ( प्लक्षस्य राजा. समा. टच्) सोमतीर्थमां આવેલું એક મોટું પીપળાનું ઝાડ. प्लक्षादि (पुं.) पाणिनीय व्याडरए' प्रसिद्ध शब्द सच-प्लक्ष, न्यग्रोध, अश्वत्थ, इङ्गुदी, शिग्रु, रुरु, कक्षतु, वृहती ।
प्लक्षावतरण न. ( अवतरत्यस्मात्, अव+तृ+ ल्युट् प्लक्षः तन्निकटस्थितप्रस्रवणरूपमवतरणम्) सरस्वती नहीखे ઊતરવાનું સ્થાન.
प्लति पुं. (प्लु+बा. डति) ते नामे खेड ऋषि प्लव् (भ्वा. आ. स. सेट्-प्लवते) डूहवं, तर. प्लव त्रि. (प्लु+अच्) ईहनार, हेडनार, तरनार
(न. प्लवते, प्लु+अच्) खेड भतनी भोथ, खेड भतनुं सुगन्धी घास-गंधतृा. (पुं. प्लु+भावे अप्) भवु, तरवु, डूहवु. (पुं. प्लु+कर्त्तरि करणे वा अप्) हेडडी, प्लवा ह्येते अदृढा यज्ञरूपाः मुण्डकोप १।२।७। कुरो, वांहरी, थंडाज, ४जागडी, जत पक्षी, तरवानुं साधन त्रयो-होडी वगेरे- नाशयेच्च शनैः पश्चात् प्लवं सलिलपूरवत् - पञ्च २।३८ - सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यति भग० ४ । ३६ । सामे ४, प्रेरणा रवी, मोडल, शत्रु, खेड भतनी भज, माछयां पडडवानुं यंत्र, जडूडी, ४जयर અમુક પક્ષિગણ, જ્યોતિષપ્રસિદ્ધ તે નામનો સંવત્સર. प्लवक त्रि. (प्लु+बा. अक) डूछनार, डूहतो नार तरवारनी घार उपर नायनार (पुं. प्लवते इव, प्लु+अच् संज्ञायां कन्) थंडाण, वांहरो, हेडडी, पापणीनुं झाड.
प्लवग पुं. ( प्लवन् सन् गच्छति, गम् +ड नि.) वांहरो, छेउडओ, सूर्यनो सारथि, जतङ पक्षी, भणडुडुडी, शिरीष वृक्ष..
प्लवगति पुं. (प्लवेन गतिरस्य) हेडडी. (त्रि. प्लवेन गतिर्यस्य) डूही डूहीने ४ना२. (स्त्री. प्लवस्य गतिः ) हेडडानी गति -यास.
प्लवङ्ग, प्लवङ्गम पुं. ( प्लवन् सन् गच्छति,
गम्+ड+खच्+मुम् नि.) वानर - प्लवङ्गा वृश्चिका दंशा मशकाश्चैव कानने-गमा० २।२५ । १८ । - एष्यन्ति प्रेषितास्तत्र रामदूताः प्लवङ्गमाः- रामा० ४।६२।११। हेड्डी, मृग, हराम, पीयमानुं कार्ड डे पीयमनुं वृक्ष.
For Private & Personal Use Only
www.jainelibrary.org