________________
प्रोत्कर्ष-प्रोष्ठी] शब्दरत्नमहोदधिः।
१५४९ प्रोत्कर्ष पुं. (प्र+उत्+कृष्+घञ्) अत्यन्त 68, | प्रोन्नत न. (प्र+उद्+नम्+क्त) पू. 6d, मरायेद.. ઘણી જ ચઢતી.
प्रोल्लाधित त्रि. (प्र+उद्+लाघ्+क्त) रोगथा. भुत. प्रोत्फुल्ल त्रि. (प्र+उत्+फुल्विकाशे+अच्) वि.स- थयेटो, स्वस्थ, हष्टपुष्ट. ये वर्धिताः करकपोलमदेन भृङ्गाः प्रोत्फुल्लपङ्क
प्रोल्लेखन न. (प्र+उद्+लिख्+ ल्युट्) virg, vilaj, जरजःसुरभीकृताङ्गाः-भामिनी० । जाद, झूलेला.. यिa Ausg. प्रोत्सारण न. (प्र+उत्+सृ+णिच्+ल्युट) छोडी हे, प्रोथथ पुं. (प्रोथ्+बा. अथ) भुजनो श६, भोथी. साई ७२, 14, निवासित ४२.
. ०६ ४२वो ते. प्रोत्सारित न. (प्र+उत्+सृ+णिच्+क्त) दूर ४२८,
| प्रोष पुं. (पुष दाहे+भावे घञ्) संतu५, हाड. देसी, छोरी हेवायेद, मागण वधारे.
प्रोषक (पुं.) ते नामनी मे. हेश.. प्रोत्साह पुं. (प्र+उत्+सह+घञ्) अत्यन्त उत्साह- | प्राषित त्रि (प्र+वस्+क्त इट् सम्प्रसारणम्) प्रवास. सोऽस्याः प्रोत्साहदुःखं यावद् व्यपोहति । तावत्
गयेस, ५२हेश गये. पद्मावतीपारश्वं प्रययुस्ते महत्तराः-कथासरित्सागरे
प्रोषितभर्तृका स्त्री. (प्रोषितः भर्ता यस्याः कप्) नो १६९७।
ધણી પ્રવાસે ગયેલ હોય-પરદેશ ગયેલ હોય તે સ્ત્રી प्रोत्साहन न. (प्रकर्षण उत्साहनम्) सारी शत. 6us
- नानाकार्यवशाद् यस्या दूरदेशे गतः पतिः । सा આપવો, તે નામે એક નાટ્યાલંકાર.
मनोभवदुःखार्ता भवेत् प्रोषितभर्तृका-सा० द० ११९ ।
प्रोषितमरण न. (प्रोषिते प्रवासे मरणम) ५२हेशमा प्रोत्साहित त्रि. (प्रकर्षेण उत्साहितम्) सारी. . 6Aus आपेल.
भ२५, प्रवास मृत्यु. प्रोथ् (भ्वा. उभ. अक. सेट्-प्रोथति-ते) ५२५ थj,
प्रोषितवत् त्रि. (प्र+वस्+क्तवत्) विदेश ४२, प्रवासे
४२. સમર્થ થવું. प्रोथ पुं. न. (प्र+थंक्) अया। 5२०, यासेल
प्रोष्ठ, प्रौष्ठ पुं. (प्रकृष्टः ओष्ठो यस्य) मे. तk वृक्षान्तमुदकान्तं च प्रियं प्रोथमनुव्रजेत्-तारानाथः ।
__ भा , ते ना, . देश, पण, योडी, टिपाs.
प्रोष्ठपद प्रौष्ठपद पुं. (प्रोष्ठो गौस्तस्येव पादौ यस्य घो.uk, us, घोर्नु, भुम. (पुं.) 3, दूर्नु वस्त्र,
अच् प्रोष्ठपदो नक्षत्रविशेषस्तद् युक्ता पौर्णमासी Alseो, स्त्रीनो गन, 32, टिपश्चा६ माय-मुसो
यत्र मासे अण पक्षे न वृद्धिः/प्रोष्ठो गौस्तस्येव पदौ अथवा ढग. (त्रि. पु+थक्) भाषा, भयंऽ२,
यस्याः प्रोष्ठपदयुक्ता पौर्णमासी अण्+ङीप् प्रोष्ठपदी भुसाइ२, स्थापेल..
पौर्णमासी यत्र अण् वृद्धिः) यांद्र मा२वी. मालिनीप्रोथिन् पुं. (प्रोथ+इनि) घोड..
शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विरोचते । प्रो ष्ट न. (प्र+उद्+घुष्+क्त) [४, ५७धो पाउal,
महा० ६३।१४। सा. १२वी.
प्रोष्ठपदा, प्रौष्ठपदा स्त्री. (प्रोष्ठो गौस्तस्येव पादौ प्रोद्घोषण न., प्रोद्घोषणा स्त्री. (प्र+उद्+घुष+ल्युट)
यस्य अच् प्रौष्ठपदो नक्षत्रविशेषस्तद् युक्ता पौर्णमासी એલાન કરવું, ઘોષણા કરવી, મોઢેથી અવાજ કરવો.
यत्र मासे अण पक्षे न वृद्धिः पद्भावः टाप्/प्रोष्ठो प्रोद्दीप्त न. (प्र+उद्+दीप्+क्त) भनि ५२ २j,
____ गौस्तस्येव पादौ यस्या अण् पद्भावः टाप्) पूवा तुं, हेहीप्यमान.
ભાદ્રપદ નક્ષત્ર, ઉત્તરા ભાદ્રપદ નક્ષત્ર. प्रोद्भिन्न न. (प्र+उद्+भिद्+क्त) संकुरित, टीन
प्रोष्ठपदी, प्रौष्ठपदी स्त्री. (प्रोष्ठपद+स्त्रियां ङीप्) __. .
ચાન્દ્ર ભાદરવા મહિનાની પૂનમ. प्रोद्भूत न. (प्र+उद्+भू+क्त) टी. गये.j, पार
प्रोष्ठपाद, प्रोष्ठपाद पुं. (प्रोष्ठपदासु जातः अण् નીકળેલું.
उत्तरपदवृद्धिः) पूर्वा भाद्रयह 3 6त्त२८ भाद्र५६ प्रोद्यत न. (प्र+उद्+यम्+क्त) 6घमशास, साय,
પચીસમા અને છવ્વીસમા નક્ષત્રમાં જન્મેલ. मृत.
प्रोष्ठी स्री. (प्रोष्ठ+स्त्रियां ङीप्) २॥य, मे.. तनी. प्रोद्वाह पुं. (प्र+उद्+व+घञ्) विवाs.
भा७८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org