________________
प्लवन - प्लुष ]
प्लवन त्रि. (प्लवते, प्लु+ल्यु) अनुउभे नीयारामां ४२. (न. प्लु+भावे ल्युट् ) डूहवु, पाशी उ५२ , त- प्रागुदक् प्लवनां भूमिं कारयेद् यत्नतो नरः- मत्स्यपु० । हेडुवु, डूजडी भारवी. प्लवमान त्रि. (प्लु+कर्त्तरि शानच् ) हतुं हेतु, पाशी उपर तुं, तरतुं.
प्लविक त्रि. (प्लवेन तरति ठन्) होडी वडे तरनार, ત્રાપા વડે તરનાર, તરીને જનાર.
प्लाक्ष न. ( प्लक्षस्य समूहः तस्य फलं वा अण् न लुप्)
पींपणी, वृक्षोनी ४थो- न्यग्रोध औदुम्बर अश्वत्थ प्लाक्ष इतीमो । भवन्त्येते वै गान्धर्वाप्सरसां गृहाः स्म एव तैत्तिरीयसंहितायाम् ३ | ४ |८ ।४। पींपणीनुं इ. (त्रि. प्लक्षस्य विकारः अण्) पापणी वृक्षनो विहार. प्लायोगि पुं. ( प्रयोगनाम्नः राज्ञः पुत्रः इञ् वेदे रस्य लः) प्रयोग नामना राभनी पुत्र. प्लाव पुं. (प्लु+घञ्) जहार नीडजवु, हेडवु, डूहवु, છલાંગ મારવી એવી કે કિનારાથી બહાર નીકળી ४वाय.
-
शब्दरत्नमहोदधिः ।
प्लावन न. (प्लु+ णिच् + ल्युट् ) स्नान, सायमन, प्रवाडी पछार्थनुं योतर वुं- तापनं घृततैलानां प्लावनं गोरसस्य च शुद्धितत्त्वम् । इलावु, डुजावनुं, भरार्धने ઉભરાઈ જાય તેમ વાસણમાં પાણી વગેરે ભરવું,
पूर, प्राय
प्लावनी स्त्री. (प्लु+ णिच्+करणे ल्युट् + ङीप् ) खेड જાતની પંચમહાભૂતોની ધારણા.
प्लावित त्रि. (प्लु + णिच् + क्त) ४५ वगेरेथी थोतरई व्याप्त- सुधाप्लावितभूपृष्ठामार्द्र गन्धानुलेपनम्गङ्गावाक्यावली । जाउस.
प्लाशि स्त्री. (प्रकर्षेणाश्नाति भुङ्क्तेऽनया, प्र+अश्+करणे इ वेदे रस्य लः) शिव-सिंगना भूणभां आवेली नाही..
प्लाशुक पुं. ( प्रकर्षेण आशु कायति भवति, कै+क वेदे रस्य लः) खेऽहम सही रंधाती डांगर. प्लाशुचित् (अव्य.) शीघ्र, सत्वर, सही. प्लिह (भ्वा पर. सक. सेट-प्लेहति) ४, गमन
४२.
प्लिहन, प्लीहन पुं. (प्लिह् +कनिन्) पेटमा डाजे पडणे રહેલ એક માંસપિંડ, જેમાં બરોળ વધે છે તે રોગपावसावहननं नाभिः क्लोम यकृत् प्लिहा-याज्ञवल्क्ये ३ । ९४ । जरोज.
Jain Education International
१५५१
प्ली ( गतौ क्रया. पर. स. अनिट् - प्लीनाति) गमन वु, ४.
प्लीहघ्न, प्लीहशत्रु, प्लीहाशत्रु पुं. ( प्लीहानं हन्ति, हन्+टक् /प्लीहः शत्रुं/प्लीहायाः शत्रुः ) छाउमना ठेवा ફૂલવાળું એક ઝાડ-૨ગતરોહિડો.
प्लीहा स्त्री. (प्लिह् +क पृषो. दीर्घः) जरोजनी रोग. प्लीहारि पुं. ( प्लीहायाः अरिः शत्रुस्तन्नाशकत्वात् ) जरोज
રોગનો નાશ કરનાર, પીંપળાનું ઝાડ.
प्लीहोदर (न.) जरोज भेमा वद्येस होय तेवी खेड જાતનો ઉદર રોગ.
प्लु (सर्पणे उत्प्लुत्य गतौ च भ्वा. आ. स. अनिट्प्लवते) डूहीने वुं, तर, ४- किं नामैतत् मज्जत्यलाबूनि ग्रावाणः प्लवन्त इति महावी० १। - क्लेशोत्तरं रागवशात् प्लवन्ते - रघु० १६ । ६० । - प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः - सुभा० । प्लुक्षि पुं. (प्लुष्यति दहति प्लुष् + क्सि) अग्नि, स्नेह,
ઘરનું બળવું, ઘરમાં લાહ્ય લાગવી. प्लुत न. (प्लु+भावे क्त) घोडानी भेड प्रहारनी यास
- अथ यः पुच्छतोऽश्वस्य शनैरविशदो ध्वनिः । अन्तरुत्पद्यते कश्चित् तदश्वप्लुत उच्यते- अश्ववैद्यके । तीरछु धुं, डूहीने धुं. (पुं. प्लु+ क्त) ए मात्र नाडामधी उय्यार उरतो अक्षर- एकमात्रो भवेद्धस्वो द्विमात्र दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्धमात्रकम् - प्राचीनकारिका । दूराह्वाने च गाने च रोदने च प्लुतो मतः - दुर्गादासः । 'अशूद्रविषये प्रत्यभिवादे यद्वाक्यं तस्य टेः प्लुतः स्यात्' -सि० कौ० । (त्रि. प्लु+कर्मणि क्त) हेडडी भारी गयेल, डूहीने गयेसुं, तरी गयेस.
प्लुति स्त्री. (प्लु+भावे क्तिन्) श मात्रानुं उय्यारा,
કૂદીને જવું, તરવું, જળ વગેરેની ચોતરફ ગતિ-ફેલાવું. प्लुष (दाहे भ्वा. पर. सक. सेट-प्लोषति / दिवा. प.
स. सेट् - प्लुष्यति/क्रया. प. सेट् - प्लुष्णाति) जण, जाणवु, सीयवु, छांट, पूवु, ल. स. । स्नेह szal, 2 31.1
प्लुष, प्लोष पुं., प्लोषण न. (प्लुष् +क / प्लुष् + भावे घञ्-ल्युट्) जजवु, जाणवु, धड- दरीषु किन्नरीलोकं धत्ते यः प्लोषविप्लवे- श्रीकण्ठचरिते ४ । १७ । तार्तीयीकं पुरारेस्तदवतु मदनप्लोषणं लोचनं वः
-
मा० १।
For Private & Personal Use Only
www.jainelibrary.org