________________
१५५२ शब्दरत्नमहोदधिः।
[प्लुषि-फड्डाफड्डि प्लुषि (पुं.) बगलावी . यांयवाणु मे पक्षी, 5 | प्लेव (भ्वा. आ. स. सेट-प्लेवते) सेव, सेवा ४२वी.. . स.
प्लोत न. (प्र+वे+क्त सम्प्र. रस्य ल:) 'सुश्रुत'भां प्लुष्ट त्रि. (प्लुष्+क्त) पणेस, माणेद.- पटुतरवनदाहात्। उदा. शस्त्राभानु 6५.४२५८..
प्लुष्टशष्पप्ररोहाः । परुषपवनवेगात् क्षिप्तसंशुष्कपर्णा:- | प्सा (अदा. पर. स. अनिट्-प्साति) (मक्षा॥ ४२j, ऋतु-सं० १।२२। -तत्र यद्विवर्णं प्लुष्यतेऽतिमात्रं मा. तत् प्लुष्टम् । प्राचीनः ।
प्सा (स्त्री. प्सा+भावे अङ्+टाप्) (मक्ष २ ते, प्लुस् (दिवा. प. स. सेट-प्लुस्यति) Gunj, anj, जाते. વિભાગ કરવો, વહેંચવું.
प्सात त्रि. (प्सा+कर्मणि क्त) मक्ष ४३८, मा.स. प्लेख पुं. (प्र+इल+घञ् वेदे रस्य लः) अत्यन्त | प्सान न. (प्सा+भावे ल्युट) मक्ष, मोन. Saj, रोमg, ५.
प्सु पुं. (प्सा+बा. कु) ३५. प्सुर त्रि. (प्सु+बा. अस्त्यर्थे र) ३५वाणु, ३५uj.
फ् व्यं नमांनो मावीसमो. व्यं.
फञ्जिपत्रिका स्त्री. (भनक्ति रोगानिति भजि पृषो. फ न. (फक्क्+ड) निक्षम बोल-नमुंजोबत, भस्य फः फञ्जि रोगहारकं पत्रं यस्याः कप टाप् લૂખું બોલવું તે, ફુત્કાર-ફૂંફાડો મારવો તે, ક્રોધ યુક્ત ____ अत इत्वम्) 'आखुकर्णी' नाम.ना. वनस्पति, २.51-1. भाष,
५ ५हाथ, वगन नहत. (पुं.) | वनस्पति. १२सा साथै. तोशनी. वा-पवन, Statd., Muv फजी स्त्री. (भनक्ति रोगान्, भज्+अच् पृषो. भस्य ખાવું, ફળભાગ, કુબેરના દૂતને વશ કરવાનો એક फ वा डीप्) मा. नामनी वनस्पति.- अमृता
मंत्रप्रयोग, नति. (त्रि. फक्+ड) वधनार. नागरफञ्जीव्याघ्रीपर्णाससाधितः क्वाथः-वैद्यकचफकार पुं. (फस्वरूपः कारो वर्णः) 34. 'फ' अक्षर- क्रपाणौ श्वासाधिकारे ।
'कारग्रहणे केवलग्रहणमिति' - सारस्वतव्या० ।। फट् अव्य. (स्फुट+क्विप् पृषो.) तंत्र प्रसिद्ध फक् (भ्वा. पर. अक. सेट-फक्कति) हुष्ट आय२९५
એક મત્ર, તંત્રશાસ્ત્રોક્ત યોગ, કર્મકાંડમાં વપરાતો. 5२, धीमा ४ -फक्कति-वृद्धो मन्दं गच्छतीत्यर्थ:
श६, अनु७२९. श६, मन्त्रमा ५२सतो. 'फट' श६. दुर्गादासः ।
-अस्त्राय फट । -सविसर्गं फडन्तं तत् सर्वदिक्षु फक (त्रि.) व्यर्थ, वाई.
विनिर्दिशेत्-भागवते ६।८।१०। (त्रि. फलतीति फट् फक्किका स्री. (फक्क्+ण्वुल्+टाप्+अत इत्वम्) दुष्ट | डलयोरैक्यम्, त्रिफला विशरणे+क्विप्) सूई टेj, વ્યવહાર, ખરાબ ચાલચલગત, તત્ત્વ નિર્ણય માટે
नगर. पूर्व पक्ष- ‘फणिभाषितभाष्यफक्किका' -नैष० २।९५ ।
फट पुं. (स्फुट विकसने पचाद्यच् पृषो.) नागनी ३९८, पक्षपात. - श्रीमता मथुरानाथतर्कवागीशधीमता ।
३९५, ६id, ६-इसावट. विशदीकृत्य दय॑न्ते द्वितीयमणिफक्किका
फटा स्त्री. (फट् स्त्रियां टाप्) नागना.३७ -निर्विषेणापि अनुमानखण्डटीकारम्भे मथुरानाथः ।।
सर्पण कर्तव्या महती फटा-पञ्च० ११२०४। ६id, फगुन (पुं.) ते. ना. प्रव२. मे. ऋषि..
धूत, 61. फञ्जि स्त्री. (भनक्ति रोगान् भ+इन् पृषो. भस्य
फटाटोप पुं. (फटस्य फटायाः वा आटोपः) ३९. फः) भारंग वनस्पति. फजिका स्त्री. (भनक्ति रोगान्, भञ्ज मर्दने+ण्वुल
विस्तारवीत, ३५. यावी. त- विषं भवतु मा भूद्वा
फटाटोपो भयङ्करः-पञ्च० १।२०४। पृषो. भस्य फः टापि अत इत्वम्) वनस्पति घमासो -निर्गुण्डी फञ्जिका वासा रविमूलत्रिकण्टकैः-वैद्यक
फड्डाफड्डि अव्य. (जै. प्रा. फड्डाफ९ि) गुल्मनो में मारा रसेन्द्र-सारसंग्रहे । हेवा वृक्ष, पायष्टि वनस्पति,
ફદક, એક ગણાવચ્છેદનની સરદારી નીચે રહેલા ભારંગી વનસ્પતિ.
સાધુઓ ભેગા થઈને મંડળીમાં ગોઠવાઈ રહે તે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org