________________
फडिङ्गा-फणिपति
शब्दरत्नमहोदधिः।
१५५३
फडिङ्गा स्त्री. (फडिति शब्दं इङ्गति गच्छतीति, इङ्ग फणिखेल पुं. (फणिना खेलति, खेल+अच्) सपना गतो अच्+ टाप्) मे तनो ही..
साथे पलना में पक्षी, दादो पक्षी- 'भारतीपक्षी ।' फड्डक न. (जै. प्रा. फड्डु) आत्मानी सानोतिने | फणिखेली स्त्री. (फणिखेल+स्त्रियां ङीष्) सब साथे બહાર નીકળવાનું સ્થાન, કાદવનો પિણ્ડો.
ખેલનારી એક પક્ષિણી. फण (भ्वा. पर. अक. सेट-फणति) अनायासे 6त्पन्न फणिचक्र न. (फण्याकारं चक्रम्) विवा कोरेभi थ. (भ्वा. पर. सक. सेट-फणति) रामन. ४२j,
शुभाशुमसूय ज्योतिष. प्रसिद्ध में 28- अश्विन्यादि ४ -रुरुजुर्भेजिरे फेणुर्बहुधाहरिराक्षसाः-भट्टि०
लिखेच्चक्रं सर्पाकारं त्रिनाडिकम् । तत्र वेधवशाज्ञेयं
___ विवाहादी शुभाशुभम्-ज्योतिस्तत्त्वम् । १४।७८। फण पुं. (फणति विस्तृतिं गच्छति, फण्+अच्) सपन.
| फणिचम्पक पुं. (फणिनामकः चम्पक:) नागपो. ३९।- विप्रकृतः पन्नगः फणं कुरुते-शकुं० ६।३०। -
| फणिजा स्त्री. (फणीव जायते, जन्+ड टाप्) ते ना.
मे. वृक्ष. मणिभिः फणस्थैः-रघु० १३।१२। ॥य पर्नु
फणिजिह्वा, फणिजिह्विका स्त्री. (फणिजिह्वेव आकृतिशाई.
रस्त्यस्याः अच्+ टाप/फणिजिह्वेव आकृति-रस्याः फणक पुं. (जै. प्रा. फणग) वा भोजवानी. siस.डी,
कप्+टाप् अत इत्वम्) धोनी. ५८सरी, भासतावरी हतियो.
वनस्पति. फणकर, फणधर, फणभर, फणभृत, फणवत्, फणिज्यक पं. (फणिनामज्यकः बहिष्कारकः उत्पादक:
फणाकर, फणाधर, फणाभर, फणाभृत्, फणावत् उज्झ्+ण्वुल पृषो.) में तनी तुलसी- सुगन्धाको पुं. (फणः कर इव यस्य/फणं धरति, धृ+अच्/ गन्धनामा तीक्ष्णगन्धः फणिज्झक:-वैद्यकरत्नफणं बिभर्ति, भृ+अच्/फणं बिभर्ति, भृ+क्विप् मालायाम् । बार्नु वृक्ष, बी.ठो.रान, इण, भ२वी, तुक्/फणोऽस्यास्ति अस्त्यर्थे मतुप, मस्य वः/फणा भ२५.४ प्रौषधि- मारुतोऽसौ मरुवको मरुन्मरुरपि कर इव यस्य आदि) साप, सप.
स्मृतः । फणी फणिज्झकश्चापि प्रस्थपुष्पः समीरणःफणधरधर पुं. (फणधरं धरति, धृ+अच्) शिव, मडाव. भावप्र० । फणमणि, फणामणि पं. (फणे मणिः फणस्य वा | फणित त्रि. (फण् गतौ+क्त+इट) गये, स्नि
मणिः/फणायां मणिः) सपना ३९. ५२नो भलि., ___ डित. સાપને માથે રહેલો મણિ.
फणितल्पग पुं. (फणी एव तल्पं तत्र गच्छति, गम्+ड) फणवत् अव्य. (फण+तुल्यार्थे वति) ३५.j, su
विष्यनाराय. तुल्य, ३५॥नी. ४.
फणिन् पुं. (फणा अस्त्यस्य इनि) सप, सा५- उगिरतो फणा स्त्री. (फणति प्रसारसंकोचं गच्छति, फण् गतौ+अच्
यद् गरलं फणिनः पुष्णासि परिमलोद्गारैः-भामि०
१।१२। -फणी मयरस्य तले निषीदति-ऋत० ११३ । टाप्) स.प.ना. ३९५- वहति भुवनश्रेणि शेषः फणाफलकस्थिताम्-भतृ० २।३५। -तत्फणामण्डलोदचिर्मणि
शेषनागनो भवता२ ५तंस. मुनि- फणिभाषित द्योतितविग्रहम् -रघु० १० १७ । -ज्वलति चलितेन्धनोऽ
भाष्यफक्किका विषमा कुण्डलनामवापिता नै० २।९५ ।
ત્રેવીસમા તીર્થંકર પાર્શ્વનાથનું ચિહ્ન, કેતુગ્રહ, સીસુ. ग्निर्विप्रकृतः पन्नगः फणां कुरुते- शाकुं० ६. अङ्के ।
મરુવક નામનું ઔષધ. फणादि (पुं.) व्या४२५५ प्रसिद्ध मे धातुग. | फणिनी स्री. (फणिन्+डीप्) साप, में.3 %udनी फणावत् अव्य. (फणा+तुल्यार्थे वत्) ३नी. पहे.
औषय. फणिका स्त्री. (फणा+कन्+टाप् कापि अत इत्वम्)
फणिद्विष् पुं. (फणिनं द्वेष्टि, द्विष्+क्विप्) २७, मे तनुं 3, 5ो .
नोणियो. फणिकार (पुं.) ते ना. मे १२.
फणिद्विषता स्त्री. (फणिनः द्विषता) 3 वनस्पति. फणिकेशर, फणिकेसर पुं. फणिनामकः केशरः-केसरः । फणिपति पुं. (फणिनः पतिः) शेषना, सपना २% नाश२.
| वासु, ५४लिनु नाम..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org