SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ १५५४ फणिप्रिय पुं. ( फणिनां प्राणप्रदातृत्वात् प्रियः) वायरो, पवन. फणिफेन पुं. (फणिनां फेन इव) खझीए . फणिभाष्य न. ( फणिना कृतं भाष्यम्) पाशिनीनां સૂત્રો ૫૨ પતંજલિ નામના મુનિએ કરેલું ભાષ્ય. फणिभुज, फणिभोजन पुं. (फणिनं भुङ्क्ते, शब्दरत्नमहोदधिः। भुज् + क्विप्/ फणी भोजनं यस्य) गरुडपक्षी. फणिमुख न. ( फणिन इव मुखमस्य) थोरी ४२वामां ઉપયોગી માટી દૂર કરવાનું એક યંત્ર. फणिल (पुं.) भरवो वनस्पति. फणिलता, फणिवल्ली स्त्री. (फणिलोकस्था लता फणीव दीर्घा लता वा / फणीव दीर्घा वल्ली) नागरवेस, नागवल्ली, सर्पवल्ली. फणिवैरिन्, फणिहन्तृ पु. ( फणिनः वैरी / फणिनं हन्ति, हन् + तृच्) गरुड, नोजियो. फणिसंभारा स्त्री. (फणिनः संभारो यस्याः ) खेड भतनुं आउ, आजा जरानुं झाड. फणिह (पुं.) वाण योजवानी डांसड़ी-छांतियो. फणिहन्त्री स्त्री. (फणिनं हन्ति, हन्+तृच् + ङीप् ) नोजिया माछा-नोजियो, गन्धनाडुसी नामनी औषधि. फणिहत् स्त्री. ( फणिनं हरतीति स्वगन्धेन अपसारयति, ह+क्विप् तुक्) क्षुद्र हुरालमा वनस्पति, धमासो. फणीन्द्र, फणीश, फणीश्वर पुं. (फणिनामिन्द्रः / फणिनामीशः / फणिनामीश्वरः) शेषनाग, वासुङिनाग, અનંત નામનો સાપ. फणीश्वरचक्र (न.) नक्षत्रमेह - शनिनी स्थितिथी सात દ્વીપનું શુભ અને અશુભને સૂચવનાર એક ચક્ર. फणोद्यत पुं. (जै. प्रा. फणुज्जय) से नामनी ओड રિત ચિત્ત વનસ્પતિ. फण्ड पुं. (फण् गतौ +ड तस्य नेत्वम्) पेट, ३६२, ४४२. फत्कारिन् पुं. (फदित्यव्यक्तं करोति, कृ + णिनि) पक्षी, पंजी. फर न., फरक पुं. ( फलतीति, फल्+अच् स्य रत्वम् / फर + स्वाथे कन् ) ढाल, पाटियुं. फरुवक (न.) सोपारी राजवानुं पात्र. फर्फर त्रि. (स्फुरतीति, स्फुर् + अच् फर्फरादेशश्च) अत्यन्त अंगण, अतिशय अपन- 'गण्डूषजलमात्रेण शफरी फर्फरायते' उद्भ० । Jain Education International [ फणिप्रिय -‍ -फल फर्फरीक पुं. (स्फुरतीति स्फुर्+ईकन् फर्फरादेशश्च ) हाथनो पंभे, तभायो, थप्पड (न.) ओभलपशु, भृदुपशु, अंडुर, नवपल्लव, डूंपण- 'फर्फरीकश्चपेटे स्यात् फर्फरीकं तु मार्दवे' - विश्वलोचने । फर्फरीका स्त्री. (फर्फरीक+टाप्) भेडा, मोडी, महन, महेव फर्ब (भ्वा. पर. स. सेट् फर्बति) गमन वु, वु, पूर्ण ४२, लवु. फर्बर त्रि. (फर्ब-पूरणे+अरन्) पू२४, पूर्ण ४२नार, For Private & Personal Use Only ભરનાર. फल् (भ्वा. पर. स. सेट् फलति) तोडवु, भेहवं, शीरखु, झाड. (भ्वा पर. अ. सेंट् फलति) उत्पन्न थवुं, इणवुं -इह नवशुककोमला मणीनां रविकसंवलिता फलन्ति भासः -भारविः । नानाफलैः फलति कल्पलतेव विद्या - भतृ० २।४०। परोपकाराय द्रुमाः फलन्ति - सुभा० । सर्भ - मौर्यस्यैव फलन्ति विविध श्रेयांसि मन्नीतयः - मुद्रा० २।१६। (भ्वा. पर. स. से. -फलत) गमन ४२, ४. फल पुं. (फल्+अच्) २४ वृक्ष, भींढजनुं उ. (न. फलति, फल् निष्पत्तौ - त्रिफला विशरणे वा + अच्) वृक्ष वगेरेनुं इज- उदेति पूर्व कुसुमं ततः फलम्शकुं० ७।३० । शुभाशुभ उर्भनुं परिणाम- अत्युत्कटैः पापपुण्यैरिहैव फलमश्रुते - हितो० १।८३ । न नवः प्रभुराफलोदयात् स्थिरकर्मा विरराम कर्मण - रघु० ८।२२। ही प्राप्ति, पेहाश, निष्पत्ति, बालशान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्यशाकुं० १। ढाल, अर्थ, उद्देश, प्रयोशन, समज, भयइव, हरडां-जेड अने सामसां छान खापवु, કંકોલ, બાણનો અગ્રભાગ, સ્ત્રીને આવતો અટકાવરજ, હળના નીચલા લાકડાનું ફાલ, ત્રિરાશિ વગેરેનું ઇચ્છાફલ, ત્રિકોણ વતુલ વગેરેનું ફલ, જ્યોતિષ પ્રસિદ્ધ શીઘ્રફલ, મંદ ફલ વગે૨ે, વસ્ત્રના કારણભૂત કપાસ, इन्द्रव, सोपारी, जरजु, शहुननुं इस धात्वर्थ નિષ્પાદ્ય પ્રધાનોદ્દેશ પ્રયોજન, ધાત્વર્થજન્ય સંયોગ વગેરે, ગૌતમે કહેલ એક પ્રમેય, તલવારની ધાર, खाएउभेष, योगइस, गुएशनइल, सन्तति, सन्तान, અંકગણિતની ક્રિયાનું અન્તિમ પરિણામ, ઉપયોગ, पुरस्कार, भूल घननुं व्या४. (त्रि फल् + अच्) जनेस, ઉત્પન્ન થયેલ. www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy