SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ फलक-फलपाकान्त] फलक न. ( फल्+स्वाथे कन् ) दास, इजु, नागडेसर, डा वगेरेनी तडतो कालः काल्या भुवनफलके क्रीडति प्राणिशारैः - भतृ० ३।३९ । अस्थिखंडचुम्ब्यमानकपोलफलकाम्-का० २१८ । जरीसानो अय (पुं.) पसंग. फलकक्ष पुं. (फले कक्षा यस्य) ते नामे खेड यक्ष. फलकण्टक पुं. (फले कण्टकं यस्य) भेना इसमां अंटा होय छे ते वृक्ष, पीतपापडी.. फलकपाणि पुं. ( फलकं पाणौ यस्य) केना हाथमां ઢાળ હોય છે તે યોદ્ધો. फलकयन्त्र (न.) भारडायायें 'सिद्धान्तशिरोमशि ग्रन्थ'भां કહેલ એક યંત્ર. फलकर्कशा स्त्री. ( फलेन कर्कशा कठोरा ) वनश्रेणी वनस्पति... फलकसक्थ त्रि. (फलकमिव सक्थि यस्य अच् समा.) ફલક, ઢાલ કે પાટિયા જેવા સાથળવાળું. फलकसक्थि न ( फलकमिव सक्थि) इस ढास शब्दरत्नमहोदधिः । પાટિયા જેવી સાથળ. फलकाङ्क्षा स्त्री. ( फलस्य काङ्क्षा) इलनी ईच्छा. फलकाम त्रि., फलकामना स्त्री. (फलं कामयते, कम्+ णिच् + अण्/ फलस्य कामना) इसनी ईच्छा કરવાવાળું, ફલ. ઇચ્છનાર, કર્તવ્ય કર્મના ફ્લુની छावा- धर्मवाणिजिका मूढाः फलकामा नराधमाः । अर्चयन्ति जगन्नाथं कामान्नाप्नुवन्त्युत- मलमासतत्त्वम् । (पुं. फलस्य कामः) इसनी ४२छा. फलकिन् पुं. (फलकं फलकाकारोऽस्त्यस्य इनि) 5 भतनुं भाछसुं, सुखड, घोणुं यन्दन. (त्रि. फलकमस्या स्तीति इन्) नी पासे द्वाज होय ते, पारियावाणुं. (त्रिफला झञ्जिरिष्टवृक्ष एव स्वार्थे क फलका ततः चतुरर्थ्यां प्रेक्षा. इनि) ईसा नामना आउनी પાસેનો પ્રદેશ. फलकीवन (न.) ते नामे खेड तीर्थ. फलकृष्ण पुं. (फलेन कृष्णः ) पाशी जजानुं आउ, अरमधानुं झाड. (त्रि. फलं कृष्णमस्य ) डाणां इजवाणुं डोई आउ फलकेशर पुं. (फले केशरा इवास्य) नाणियेरनुं ठाउ फलकोश, फलकोष, फलकोषक पुं. (फलस्य मुष्कस्य कोश (ष) इव/फलं मुष्क एव कोषोऽत्र कप्) खंडडोष, वृषा-पेणियो... Jain Education International १५५५ फलखण्डन न. ( फलस्य खण्डनम्) निराशप, खाशा वगरनुं. फलगर्भ (पुं.) खेड भतनुं पडवान फलग्रहि पुं. (फलं गृह्णाति, गृह +इन्) योग्य समये मां इज भावतां होय ते जाउ. (त्रि.) सइज, इज ગ્રહણ કરનાર, વખતે વખતે ફળનાર. फलग्राहक त्रि., फलग्राहिन् पुं. ( फलं गृह्णाति, गृह् + ण्वुल् / गृह् + णिनि) इजने डरनार, इज सेनार, ( फलं गृह्णाति) वृक्ष, आ. फलघृत न. ( फलजनकं शुक्रादिवृद्धिकारकं घृतम्) વીર્ય વગેરેની વૃદ્ધિ કરનાર ઔષધરૂપ એક ઘી. फलचमस (पुं.) छडींधी मिश्र वडनी छासनुं यूर्श, ફળને ઉદ્દેશી પ્રવર્તેલો એક ન્યાય. फलचोरक पुं. (फलं चोर इव यस्य कप्) चोरनामक गन्ध द्रव्य. फलजृम्भक (पुं.) ल देवतानी खेड भत. फलत् त्रि. (फल्+शतृ) इजतुं. फलत्रय न. ( फलानां त्रयम् ) २ड-जेड खनेजां દ્રાખ, પુરુષ અને કાયફળ એ ત્રણ ફળ. फलत्रिक न. ( फलानां त्रिकम्) सूंह, भरी, पीपर से इ-त्रिइणा - पथ्या बिभीतकधात्रीणां फलैः स्यात् त्रिफला समैः । फलत्रिकं च त्रिफला सा वरा च प्रकीर्तिताः भावप्र० । फलद, फलदातृ, फलदायिन् पुं. त्रि. ( फलं ददाति, दा+क / फलं ददाति दा+तृच् / फल ददाति, दा + क् + णिनि वृक्ष, इज खापनार - विशिष्टफलदा कन्या निष्कामाणां विमुक्तिदा- मलमास० । फलन न. ( फलतीति, फल् + ल्युट् ) इणवुं ते, सइज होते.. फलनिवृत्ति स्त्री. ( फलस्य निवृत्तिः) इसनो अभाव, ફળની નિવૃત્તિ. फलनिष्पत्ति स्त्री. ( फलस्य निष्पत्तिः निस्+पद् + + क्तिन् मूर्धन्यादेशः ) इजनी सिद्धि, इजनी उत्पत्ति, इज प्राप्ति फलपञ्चाम्ल (न.) जाटां पांच इज. फलपाक पुं. (फलेषु पाको यस्य फलस्य पाको वा) दुरमहानुं झाड, पाएगी आंजणानुं आउ, इजनोपार्ड, परिणाम. फलपाकान्त, फलपाकापचय, फलपाकावसान त्रि. ( फलपाकेनान्तो नाशो यस्य / फलपार्कन अपचयो For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy