________________
प्रेता-प्रेष्य ]
शब्दरत्नमहोदधिः ।
१५४७
|
प्रेता स्त्री. (प्रेत + स्त्रियां टाप्) प्रेतभावने पाभेली स्त्री प्रेतायाः पुत्रिकाया न भर्ता धर्ममर्हत्यपुत्रायाः - दायभागे शङ्खलिखितौ ।
प्रेतान्न न. ( प्रेतप्रीत्यर्थं अन्नम् ) श्राद्धनुं अन्न, प्रेत प्रीत्यर्थ અપાતું અનાજ.
प्रेमिन् त्रि. ( प्रेमास्त्यस्य इनि) प्रेभवाणुं, स्नेहवानुं प्रिय. प्रेयस् त्रि. ( अतिशयेन प्रियः, प्रिय + ईयसुन् प्रादेशः) અતિશય પ્રિય, ઘણું જ વહાલું, અતિશય સ્નેહી. (पुं. अतिशयेन प्रियः, प्रिय + ईयसुन् प्रादेशः न टिलोपः) पति, भरथार (न. अतिशयेन प्रियः, ईयसुन् प्रादेशः) भोक्षनुं साधन नहि ते स्वर्ग वगेरे ईष्ट इज, प्रेम, अनुग्रह.
प्रेति पुं. (प्रकर्षेण इतिर्गमनं यस्य) अन्न, अनाथ. ( स्त्री. प्र + इ + भावे क्तिन्) भ२५८.
प्रेतिक पुं. (प्रकर्षेण इति गमनं यस्य, प्र + इति + कम्) भूत, प्रेत.
प्रेयसी स्त्री. (प्रेयस् + स्त्रियां ङीप् ) भार्या, वहाली स्त्री. प्रेयोऽपत्य पुं. (प्रेयः अपत्यं यस्य) ङौंय पक्षी, जगलो, झुंड पक्षी.
प्रेतीषणि ( त्रि.) प्राप्त गमनवाणु. प्रेत्य अव्य. ( प्र + इ + ल्यप्) सोअन्तर, परसोड, भरा पाभीने न च तत्प्रेत्य नो इह भग० १७ । २८ । इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् - मनु० २।९। प्रेत्यजाति स्त्री, प्रेत्यभवन न. प्रेत्यभाव पुं. (प्रेत्य मृत्वा जातिर्जन्म/प्रेत्य+भू+ ल्युट् / प्रेत्य मृत्वा भावः) મરણ પછીનો જન્મ.
प्रेत्वन् पुं. ( प्र + इ + क्वनिप् ) इन्द्र, वायु. प्रेप्सत्, प्रेप्सु त्रि. ( प्र + आप् + सन् + शतृ / प्र + आप् + सन्+उ) प्राप्त ४२वा अथवा भेजववा छतुं प्राप्त ક૨વા ઇચ્છનાર.
प्रेमन् पुं. न. (प्रियस्य भावः इमनिच् प्रादेश एकाचकत्वात् न टिलोपः ) स्नेह - दृष्ट्वा व्यासः शुकं प्राप्तं प्रेम्णोत्थाय ससंभ्रमम्-देवीभाग० १ । १४ । २४ । सौहार्द, પ્રેમ तत्प्रेमहेमनिकषोपलतां तनोति - गीत० ११ । हर्ष, आनंह, ते नाभे खेड भावबंधन- यद् भावबन्धनं यूनोः स प्रेमा परिकीर्तितः- उज्वलनीलमणिः । प्रेमपर त्रि. ( प्रेम्णि परः) प्रेमान, प्रेभवाणु. प्रेमपान न. ( प्रेम्णा स्नेहेन पातनं यस्य) सांजनुं
पाएगी, आंसु, नेत्र४ण, खांसु लरेली खांज. प्रेमबन्ध पुं., प्रेमबन्धन न. ( प्रेम्ण: स्नेहस्य बन्धः /
प्रेम्णः बन्धनम् ) गाढ अनुराग, गाढ स्नेह. प्रेमभक्ति स्त्री. (प्रेम्णा भक्ति) प्रेमपूर्व लड़ित - अनन्य ममता विष्णो ममता प्रेमसंप्लुता । भक्तिरित्युच्यते भीष्म ! प्रहलादोद्धवनारदैः- नारदपञ्चरात्रे । प्रेमालिङ्गन न. ( प्रेम्णा आलिङ्गनम् ) स्नेहपूर्व भेटवुं नायककटिं नायिकयैकपादेन वेष्टयित्वा द्वितीयपादं तस्य जङ्घोपरि स्थापयित्वा यदालिङ्गनं तत्
कामशास्त्रम् । प्रेमाश्रु न. ( प्रेम्णः अश्रु ) स्नेहनां खांसु, प्रेमनां खसु.
Jain Education International
प्रेरक त्रि. ( प्र + ई + ण्वुल् ) प्रेरणा ४२नार, प्रयो. प्रेरण न., प्रेरणा स्त्री. (प्र+ ईर् + णिच् + ल्युट् / प्र + ईर्+
णिच् यु+अच् + टाप्) प्रेरणा रवी, योभवु ते ही मूढानां भवति विफलप्रेरणा चूर्णमुष्टिः- मेघ० ६८ । - धिक् चापले वत्सिमवत्सलत्वं यत्प्रेरणादुत्तरलीभवन्त्या - नैषधे
३।५५ ।
प्रेरित त्रि. ( प्र + ईर् + क्त) प्रेरणा रेल (पुं.) छूत,
खेलथी -नपुंसकमिति ज्ञात्वा प्रियायै प्रेरितं मनः । मनस्तत्रैव रमते हता पाणिनिना वयम् प्राचीनः । प्रेर्त्वन् त्रि. ( प्र + र् + वनिप् तुट् च) समुद्र. प्रेर्श्वरी स्त्री. (प्रेर्त्वन् + ङीष् वनो र च) नही. प्रेष (भ्वा. प. सेट् - प्रेषति) गमन १२वु, ४वु, भोऽसवु. प्रेष पुं., प्रेषण न. ( प्र + इष्+घञ् / प्र + इष् + ल्युट् ) भोडलक पीउवु, खाना र प्रेरा ४२वी- जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे । मित्रं तत् चापदि काले भार्यां च विभवक्षये चाणक्यसंग्रहे । निभशू s२वी. प्रेषक त्रि. ( प्र + इष् + ण्वुल्) भोडसनार, प्रेरणा ४२नार. प्रेषणीय, प्रेषितव्य त्रि. ( प्र + इष् + कर्मणि अनीयर्/
प्र + इष् +तव्यच्) भोऽसवा योग्य, प्रेरणा ४२वा योग्य. प्रेषित त्रि. ( प्र + इष् + कर्मणि क्त) भोटो, प्रेरणा रेसुं. प्रेषितवत्, प्रेषितृ त्रि. (प्रेषित + अस्त्यर्थे मतुप् मस्य
वः / प्र + इष + तृच् ) भोडनार, प्रेरणा अरनार प्रेष्ठ त्रि. ( अतिशयेन प्रियः इष्ठन् ) अतिशय प्रिय,
घणुं ४ वडालुं. (पुं.) पति, भरथार. प्रेष्ठा स्त्री. (प्रेष्ठ + स्त्रियां टाप्) पत्नी, लाय, अंध. प्रेष्य त्रि. ( प्र + इष् + कर्मणि ण्यत् गुणः) भोडसवानी
प्रेरणा ४२वा योग्य- प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः - मनु० ३ । १५३ । (अव्य. प्र + इष्+ल्यप्) भोडसीने, प्रेरणा हरीने. (पुं. प्र+इष् + ण्यत्) छास, यार्डर, नो४२, न. (प्र+इष् + भावे यत्) प्रेरवु, भोडस.
For Private & Personal Use Only
www.jainelibrary.org