Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
प्रस्तरिणी - प्रस्थापन ]
प्रस्तरिणी स्त्री. (प्रस्तरस्तदाकारोऽस्त्यस्या इनि + ङीप् ) गोलोमिका नामनी वनस्पति.
प्रस्तरेष्ठा पुं. (प्रस्तरे तिष्ठन्ति, स्था+क्विप् षत्वम् प्रस्तोतृ त्रि. ( प्रकृष्टं स्तौति, प्र+स्तु+तृच) सारी रीते अलु. स.) ते नामे खेड विश्वदेव. સ્તુતિ કરનાર. (પું.) સામવેદના પ્રથમ ભાગનું ગાયન ક૨ના૨ એક ઋત્વિજ.
प्रस्तोत्रिय त्रि. ( प्रस्तोतुर्हितं तस्येदं वा घ) प्रस्तोता ઋત્વિજ સંબન્ધી.
प्रस्थ त्रि. (प्रकर्षेण तिष्ठति, प्र + स्था + क) अत्यन्त स्थितिवाणुं, सारी रीते रहेतुं, ४नार, भ४जूत, नझी. (पुं. प्रतिष्ठतेऽस्मिन्ननेन वा, प्र + स्था +घञर्थे क) એક જાતનું માપ-ચાર કુડવ બરાબર એક પરિમાણपरं प्रमाणमिच्छन्ति प्रस्थं शोणितमोक्षणे - सुश्रुते । આઢકનો ચતુર્થાંશ, બે સરાવડાં બરાબર વજન, વિસ્તાર, માપેલી વસ્તુ, જોખેલી કે કીમત નક્કી रेली वस्तु. (पुं. न. प्र + स्था + आधारे घञर्थे क) पर्वत उपरनो ४भीननो सपाट भाग - प्रस्थं हिमाद्रेर्मृगनाभिगन्ध किञ्चित्क्वणत्किन्नरमध्युवासकुमा० शिशु० ४ । ११ । पर्वतनी सरजो भूभाग. प्रस्थकुसुम, प्रस्थपुष्प पुं. ( प्रस्थमिव कुसुममस्य /
प्रस्थमिव पुष्पमस्य) भरवो, थोड पांडांवाली तुजसी, એક જાતનું બીજોરું.
प्रस्थम्पच त्रि. (प्रस्थं पचति, पच् + ख+मुम्) खेड પ્રસ્થ વજન બરોબર અનાજ રાંધનાર.
शब्दरत्नमहोदधिः ।
प्रस्तार पुं. ( प्र + स्तृ+घञ्) पुष्ण घासवाणुं वन, पांड वगेरेनी जनावेली शय्या, विधानं. (पुं. प्रस्तार्यन्ते विस्तार्य्यन्ते गुरुलघुरूपतया वर्णा मात्रा वाऽनेन, प्र + स्तृ + णिच् + करणे अच्) छन्६ : शास्त्र प्रसिद्ध लघुगुरुवर्शने भगावनारी डिया- पादे सर्वगुरावाद्यात् लघु न्यस्य गुरोरधः । यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ।। ऊने दद्याद् गुरूनेव यावत् सर्वलघुर्भवेत् । प्रस्तारोऽथं समाख्यातश्छन्दोविचितिवेदिभिः - वृत्तरत्नावली । प्रस्तारपङ्क्ति (स्त्री.) ते नाभे खेड छन्६. प्रस्तार्यम (न.) खेड भतनो नेत्ररोग. प्रस्ताव पुं. (प्र+स्तु + भावकरणादौ घञ्) प्रसंगत्वरा प्रस्तावोऽयं न खलु परिहासस्य समय:- भारतमञ्जरी ९ । ४४ । - शिष्याय बृहतां पत्युः प्रस्तावमदिशद्
शा- शिशु० २८ । अवसर, अत्यन्त स्तुति, प्रहरा, सामवेद्दनो भेड अवयव, आरंभ, आमुख, उसेज, संकेत, संदर्भ- नाममात्रप्रस्तावः - शकुं० ७ । प्रस्तावना स्त्री. (प्र+स्तु+ णिच्+युच्+टाप्) आरंभआर्यबालचरितप्रस्तावनाडिण्डिमः - महावीर० १५४ । श३खात, नाटडनी प्रस्तावना, प्रशंसा, प्रशंसित अगर ઉલ્લેખિત હોવાનું કારણ બનવું, પરિચય, આમુખप्रस्तावना इयं कपटनाटकस्य मा० २। प्रस्तावित त्रि. ( प्र + स्तु- णिच् + क्त) श३ रेसुं उल्लेखित. प्रस्तावौचित्य (न.) वाशीना उप गुलो पैडी खेड गुए.
प्रस्तीत, प्रस्तीम त्रि. ( प्र + स्त्यै + क्त सम्प्रसारणं च /
प्र + स्त्यै+क्त तस्य मो सम्प्र.) धट्ट, घाटु, सवार इरेस, साहस रेस, लीड, टोनुं जनावतुं. प्रस्तुत त्रि. ( प्र + स्तु + कर्मणि क्त) प्रहरसाथी प्राप्त, प्रासंगिक, उपस्थित, तैयार, स्वीडअरेस, प्राप्त थयेस, સારી રીતે સ્તુતિ કરેલ, પ્રયત્નથી થયેલું, પાસે આવેલું, વિચારના વિષયની રૂપરેખા બનાવવી, ઉપમેય, પ્રકૃતअप्रस्तुतप्रशंसा या चैव प्रस्तुताश्रया - काव्यप्र० प्रस्तुतम् (अव्य.) विद्यमानाणे, यासु समये, विद्यारने खाधीन - अधुना प्रस्तुतमनुस्त्रियताम् ।
Jain Education International
१५२५
प्रस्तृत त्रि. ( प्र + स् + क्त) ढांडेल, छायेस, सारी रीते विस्तारेल.
प्रस्थल पुं. (प्रस्थं लाति, ला+क) ते नामनी खेड हेश.
प्रस्थवत् त्रि. (प्रस्थ + मतुप् मस्य वः) पर्वत. प्रस्थान न. ( प्र + स्था + भावे ल्युट् ) भवं ते, गमन
ક૨વું, જીતવાની ઇચ્છાવાળાએ યુદ્ધ માટે પ્રયાણ કરવું ते, डूय- प्रस्थानविक्लवगतेरवलम्बनार्थम् - शकुं० ५।३। -सेनाभियोग प्रस्थानम् देवीभाग० (न. प्र + स्था + करणे . ल्युट् भार्ग, उपटेशनो उपाय, निदृष्ट श्रेशीनुं ना. प्रस्थानत्रय
न. (प्रस्थानानाम् त्रयम् ) श्रुति-स्मृतिना ન્યાયને દર્શાવનાર ઉપનિષદ્-ગીતા- શારીરિકસૂત્ર. प्रस्थानविघ्न पुं. (प्रस्थाने विघ्नः ) प्रयाशमां विघ्न. प्रस्थापन न. ( प्र + स्था + णिच् + पुक् + ल्युट् ) सारी रीते
स्थापक, प्रेरणा अरवी, भोसकुं, वणाववु, वडीसात કરાવવી, દૂતાવાસમાં નિમણૂક, પ્રમાણિત કરવું, પ્રદર્શન કરવું, કામે લગાડવું, પશુઓનું અપહરણ.
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838