Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||३९०||
दीप
अनुक्रम [ ४२० ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ४२० ] • → “निर्युक्ति: [ ३९०] भाष्यं [ २७...] + प्रक्षेपं [४... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
+
८०
पिण्डनिर्युकेर्मकयगि
रीयावृत्तिः
॥ ११६ ॥
.....................
स्वगृहपापण्डिमिश्रस्वगृहसाधु मिश्राध्यवपूरकरूपं न कल्पते, किमुक्तं भवति ? - यदि तत्तावन्मात्रं स्थारपाः पृथकृतं दत्तं वा पापण्ड्यादिभ्यस्तथापि यच्छेषं तन्न कल्पते इति । 'जावंतिए विमोही' इत्यवयवं विशेषतो व्याख्यानयति-
छिन्नंमि तओ उक्कड्डियंमि कप्पइ पिहीकए सेसं । आहारणाए दिन्नं च तत्तियं कप्पए सेसं ॥ ३९१ ॥
व्याख्या----विशोधिकोटिरूपे यावदर्शिकेऽध्यवपूरके यावदधिकं पश्चात् प्रक्षिप्तं तावन्मात्रे 'छिन्ने पृथकृते तत्र छेदो रेखयापि भवति तदाह - 'तओ उकट्टियमि ततः स्वस्थानादुत्कर्षिते उत्पादिते, इहोत्कर्षितं स्वस्थानादुत्पाव्य शेषभक्तस्योपरि निक्षिप्तमपि भण्यते ततो विशेषणान्तरमाह - पृथकृते स्थाल्या बहिर्निष्काशिते शेषं यद्भक्तं तत्साधूनां कल्पते । अथवा 'आभावनया उद्देशेन न तु | सिक्थादिपरिगणनेन यदि तावन्मात्रं कार्पटिकादिभ्यो दत्तं स्यात् ततः शेषं कल्पते । तदेवमभिहितमध्यवपूरकद्वारं तदभिधानाचाभिहिताः षोडशाप्युद्रमदोषाः । सम्प्रत्येतेषामेव विभागमाह
एसो सोलसभेओ, दुहा कीरइ उग्गमो । एगो विसोहिकोडी, अविसोही उ चावरा ॥ ३९२ ॥
व्याख्या - एप षोडशभेद उद्मः सामान्येन द्विधा, तद्यथा— 'एको विशोधिकोटि: ' एको भेदो विशोधिकोटिरूपः अपरा च 'अविशोधि:' 'अविशोधिकोटि:' अविशोधिकोटिरूपो द्वितीयो भेद इत्यर्थः । तत्र यद्दोषस्पृष्टभक्ते तावन्मात्रेऽपनीते सति शेषं कल्पते स दोषो विशोधिकोटिः, शेषस्त्वविशोधिकोटिः । तत्र प्रथमतोऽविशोधिकोटिमाह
आहाकम्मुदेसिय चरमतिगं पूइ मीसजाए य । बायरपाहुडियावि य अज्झोयरए य चरिमदुगं ॥ ३९३ ॥
Ja Education International
For Pasta Use Only
~243~
उद्गमदो
षाणां विशोध्यविशोधिकोटीता
॥ ११६ ॥

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376