________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||३९०||
दीप
अनुक्रम [ ४२० ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ४२० ] • → “निर्युक्ति: [ ३९०] भाष्यं [ २७...] + प्रक्षेपं [४... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
+
८०
पिण्डनिर्युकेर्मकयगि
रीयावृत्तिः
॥ ११६ ॥
.....................
स्वगृहपापण्डिमिश्रस्वगृहसाधु मिश्राध्यवपूरकरूपं न कल्पते, किमुक्तं भवति ? - यदि तत्तावन्मात्रं स्थारपाः पृथकृतं दत्तं वा पापण्ड्यादिभ्यस्तथापि यच्छेषं तन्न कल्पते इति । 'जावंतिए विमोही' इत्यवयवं विशेषतो व्याख्यानयति-
छिन्नंमि तओ उक्कड्डियंमि कप्पइ पिहीकए सेसं । आहारणाए दिन्नं च तत्तियं कप्पए सेसं ॥ ३९१ ॥
व्याख्या----विशोधिकोटिरूपे यावदर्शिकेऽध्यवपूरके यावदधिकं पश्चात् प्रक्षिप्तं तावन्मात्रे 'छिन्ने पृथकृते तत्र छेदो रेखयापि भवति तदाह - 'तओ उकट्टियमि ततः स्वस्थानादुत्कर्षिते उत्पादिते, इहोत्कर्षितं स्वस्थानादुत्पाव्य शेषभक्तस्योपरि निक्षिप्तमपि भण्यते ततो विशेषणान्तरमाह - पृथकृते स्थाल्या बहिर्निष्काशिते शेषं यद्भक्तं तत्साधूनां कल्पते । अथवा 'आभावनया उद्देशेन न तु | सिक्थादिपरिगणनेन यदि तावन्मात्रं कार्पटिकादिभ्यो दत्तं स्यात् ततः शेषं कल्पते । तदेवमभिहितमध्यवपूरकद्वारं तदभिधानाचाभिहिताः षोडशाप्युद्रमदोषाः । सम्प्रत्येतेषामेव विभागमाह
एसो सोलसभेओ, दुहा कीरइ उग्गमो । एगो विसोहिकोडी, अविसोही उ चावरा ॥ ३९२ ॥
व्याख्या - एप षोडशभेद उद्मः सामान्येन द्विधा, तद्यथा— 'एको विशोधिकोटि: ' एको भेदो विशोधिकोटिरूपः अपरा च 'अविशोधि:' 'अविशोधिकोटि:' अविशोधिकोटिरूपो द्वितीयो भेद इत्यर्थः । तत्र यद्दोषस्पृष्टभक्ते तावन्मात्रेऽपनीते सति शेषं कल्पते स दोषो विशोधिकोटिः, शेषस्त्वविशोधिकोटिः । तत्र प्रथमतोऽविशोधिकोटिमाह
आहाकम्मुदेसिय चरमतिगं पूइ मीसजाए य । बायरपाहुडियावि य अज्झोयरए य चरिमदुगं ॥ ३९३ ॥
Ja Education International
For Pasta Use Only
~243~
उद्गमदो
षाणां विशोध्यविशोधिकोटीता
॥ ११६ ॥