________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||३९३||
दीप
अनुक्रम [४२३]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [४२३] → “निर्युक्तिः [ ३९३] + भाष्यं [ २८ ] + प्रक्षेपं [४] ८०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
*********
व्याख्या – भाषाकर्म समभेदम्, १ 'औद्देशिकस्य' विभागौदेशिकस्यान्त्यभेदत्रयं २ तथा 'प्रति:' भक्तपानरूपा ३ 'मिश्रजातं ' पाषण्डिगृहमिश्रसाधुगृहमिश्ररूपं ४ बादरा प्राभृतिका ५ अध्यवपूरकस्य च 'चरमद्विकं ' स्वगृहपाषण्डिमिथस्वगृहसाधुभिश्ररूपम् ६, एते उद्मदोषा अविशोधिकोटिः । अनया चाविशोधिकोट्या अवयवेन स्पृष्टं शुद्धं भक्तं यदोषदुष्टं भवति तं दोषमाहउग्गमकोडी अवयव लेवालेवे य अकयए कप्पे । कंजियआयामगचाउलोय संसह पूईओ ॥ ३९४ ॥
I
व्याख्या- ' उद्रमकोव्याः ' उद्गमदोषरूपाया अविशोधिकोट्या 'अवयवेन' शुष्कसिक्थादिना तथा 'लेपेन' तकादिना 'अलेपेन' वल्लचणकादिना संस्पृष्टं यद्भक्तं तस्मिनुज्झितेऽपि यत् अकृते कल्पे-अकृतकल्पत्रये इत्यर्थः पात्रे यत्पञ्चात्परिगृह्यते तत्पूतिरवगन्तव्यम् ३६ कचिन्मतिदौर्बल्यादित्थं विकल्पेत-यथा यदेव साधूनाधाय निर्वर्त्तितं तदेवैकमोदनपाधाकर्म भवति, न शेषमव श्रावणकाञ्जिकादि, अतस्तत्संस्पृष्टं पूतिर्न भवतीति ततस्तदभिप्रायनिराकरणार्थमाह- 'कंजि ' इत्यादि, इह साध्वर्थमोदनेऽभिनिर्वर्धमाने यत्तत्सत्कं काखि कादि तदप्याचा कर्मैव तदवयवरूपत्वात् ततः काञ्जिकेनाऽऽयामेन - अवश्रावणेन चाउछोदकेन च यत्संस्पृष्टं तदपि पूतिर्भवति । एतदेव रूपकत्रयेण भाष्यकृयाख्यानयति---
सुकेण विजं किंतु असुइणा घोवए जहा लोए। इह सुक्केणऽवि छिक्कं धोवइ कंमेण भाणं तु १ ॥ ( भा० ३७) लेवालेवत्ति जं वृत्तं, जंपि दव्यमलेवडं । तंपि घेतुं ण कप्पंति, तकाइ किमु लेवडं ? ॥ ( भा० ३८ )
For Pasta Use Only
अत्र आरभ्य भाष्य क्रम संख्याविषयक मुद्रण दोष: संभाव्यते, तत्कारणात् पूज्यपाद् सागरानन्दसूरिजी संपादिता 'आगममञ्जूषायाः उद्धृत क्रम मया अत्र प्रक्षेपितम्
~244~
भा० २८ भा० २९
nayor