________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४२७] .→ “नियुक्ति: [३९४] + भाष्यं [३०] + प्रक्षेपं [४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
विशोध्य
प्रत गाथांक नि/भा/प्र ||३९४||
दीप
पिण्डनियु
आहाय जं कीरइ तं तु कम्म, वजेहिही ओयणमेगमेव । कर्मकयगि
भा० ३० सोवीर आयामग चाउलो वा, कम्मति तो तगहणं करेंति ॥ (भा० ३९)
विशोधिरीयावृत्ति
व्याख्या-गर्म नवरमापरूपकेण 'अवयव' इति पदं व्याख्यातं, द्वितीयरूपकेण 'लेबालेव' इति, तत्रा भावार्थ:- काटाता ॥११७॥
बलचनकादिद्रव्यमलेपकृत् यदि प्रथममनाभोगादिकारणतः पात्रे गृहीत्वा पश्चात्कथमपि परिज्ञाते परित्यज्य पात्रं कल्पयन्ति-कल्पत्रयेण प्रक्षालयन्ति, किं पुनस्तकादिकं लेपकगृहीत्वा, तत्र सुतरां कल्पत्रयेण प्रक्षालनं कर्तव्यम् इति परिज्ञापनार्थे लेपालेप इत्युक्त, तथा यदेव मुख्यवृत्त्या साधूनाधाय क्रियते तदेवाधाकर्म नान्पदिति बुद्धया शिष्या वर्जयिष्यन्ति ओदनमेव केवलं न शेषं तण्डुलोदकादिकं ततो का गुरवो-भद्रबाहुस्वामिनः सौवीरावश्रावणतण्डलोदकान्पप्याधाकवि परिज्ञापनार्थं तद्वाण-सौवीरादिग्रहणं विशेषतः कुर्वन्ति । तदेव
मविशोधिकोटिरुक्ता, सम्पति विशोधिकोटिमाह। सेसा विसोहिकोडी भत्तं पाणं विगिंच जहसत्ति । अणलक्खिय मीसदवे सव्वविवेगेऽवयव सुद्धो ॥ ३९५ ॥
व्याख्या-शेषौघौदेशिक नवविधमपि च विभागौदेशिकम् उपकरणपूतिमिश्रस्यायो भेदः स्थापना सूक्ष्ममाभूतिका पादुष्करणं क्रीतं पामित्यकं परिवर्तितमभ्याहृतमुद्भिवं मालापहतमाच्छेद्यमनिसष्टमध्यवपूरकस्यायो भेदश्वेत्येवंरूपा विशोधिकोटिः, विशुध्यति । शेष शुद्ध भक्तं यस्मिन्नुढते यदा विशुद्धधति पात्रमकृतकल्पत्रयमपि यस्मिन्नज्झिते सा विशोधिः, सा चासौ कोटिश्व-भेदच विशोधि-18" कोटिः , उक्तं च-" उद्देसियमि नवगं उवगरणे जं च पूइयं होई । जातियमीसगयं च अज्झोयरए य पढमपयं ॥ १ ॥ परियट्टिए
अनुक्रम [४२७]
कककककल
~245