Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७०७] » “नियुक्ति: [६६५] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६६५||
जानि
दीप
पिण्डनियु-14 अप्पकलमति संलेखनाकरणेनात्मानं क्षपयित्वा यावजीवानशनपत्याख्यानकरणस्य 'क्षम' योग्यपात्मानं कृत्वा भोजनं परिहरेवाग्रासपणातोकयगि- नान्यथा । एतेन शिष्यनिष्पादनायभावे प्रथम द्वितीये वा वयसि संलेखनामन्तरेण वा शरीरपरित्यागार्थमनश्नन् (तः) तत्मत्याख्यानकरणे या अभीरापाटाचा जिनाज्ञाभङ्गमुपदर्शयति । सम्पत्यभोजनकारणानि निर्दिशति
जनकार॥१७७॥
आर्यके उबसमो, तितिक्खयाँ बंभचेरगुत्तीहुँ । पाणिदयाँ तवहेउं, सरीरवोच्छेयणद्वाएं ॥ ६६६ ॥
व्याख्या-'आतङ्के' उपरादावृत्पन्ने सति न भजीत १, तया' उपसर्गे' राजस्वजनादिकृते देवमनुष्पतिककते वा सजाते | सति 'तितिक्षार्थम् ' उपसर्गसहनार्थ २, तथा ब्रह्मचर्य गुप्तिविति, अत्र षष्ठवर्षे सप्तमी, ततोऽयमर्थ:-ब्रह्मचर्यगुप्तीनां परिपालनाय ३, तथा प्राणिदयार्थं ४, तथा 'तपोहेतोः ' तपःकारणनिमित्तं ५, तथा चरमकाले शरीरव्यवच्छेदार्थ ६, सर्वत्र न भुञ्जीतेति क्रियासम्बन्धः ।। एनामेव गाथा वितृण्वन्नाह
आयको जरमाई रायासन्नायगाइ उवसग्गो । बंभवयपालणट्ठा पाणिदया वासमहियाई ॥ ६६७ ।। व्याख्या-आतङ्को-स्वरादिस्तस्मिन्नुत्पन्ने सति न भुञ्जीत, यत उक्तम्-" बलावरोधि निर्दिष्टं, ज्वरादौ लहन हितम् । तेऽनिलश्रमक्रोधशोककामक्षतज्वरान् ॥ १॥" राजस्वजनादिकृते उपसर्गे यदा देवमनुष्यतिर्यकृते उपसर्गे जाते सति तदुपशमनार्थे
नाश्नीयात्, तथा मोहोदये सति ब्रह्मव्रतपालनार्थं न भुञ्जीत, भोजने निपिढे हिमायो मोहोदयो विनिवर्तते, तथा चोक्तम्-"वि- ॥१७॥ पिया विनिवर्तन्ते, निराहारस्प देहिनः । रसवज रसोऽप्येवं, परं दृष्ट्वा निवर्तते ॥ १॥" तथा वर्षे वर्षति महिकायां पा निपतन्स्या
माणिदयार्थ नाश्नीयात्, आदिशब्दात सूक्ष्ममण्डकादिसंसक्तायां भूमी माणिदयार्थमटनं परिहरन भुञ्जीत ।
अनुक्रम [७०७]
~365

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376