Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 368
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||६७१|| दीप अनुक्रम [ ७१३] [भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [७१३] “निर्युक्ति: [६७१] + भाष्यं [ ३७...] + प्रक्षेपं [६... → ८० पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः येनैषा पिण्डनिर्युक्तिर्युक्तिरभ्या विनिर्मिता । द्वादशाङ्गविदे तस्मै नमः श्रीभद्रबाहवे ॥ १ ॥ व्याख्याता थैरेपा विषमपदार्थाऽपि सुललितवचोभिः । अनुपकृतपरोपकृतो वितृविकृतस्तान्नमस्कुर्वे ॥ २ ॥ इमां च पिण्डनिर्युतिमतिगम्भीरां विणता कुशलम् यदवापि मलयगिरिणा सिद्धिं तेनाश्रुतां लोकः ॥ ३ ॥ अर्हन्तः शरणं सिद्धाः शरणं मम साधवः । शरणं जिननिर्दिष्टो, धम्र्मः | शरणमुत्तमः || ४ || एवं ग्रन्थाग्रसङ्ख्या ७००० पिण्डनिर्युक्तिः समाप्ता । इति श्रीमन्मलयगिर्याचार्यवर्यविहितविवृतिवृता श्रीमद्भद्रबाहुस्वामिसङ्कलिता पिण्डनिर्युक्तिः समाप्ता । Education Internation For Park Use Only ~368~

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376