Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 367
________________ आगम (४१/२) [भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७११] » “नियुक्ति: [६६९] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६६९|| दीप पिण्डनिर्य- समणतणस्स सारो भिक्खायरिया जिणेहिं पन्नता । एत्थ परितप्पमाणं तं जाणसु मंदसंवेगं ॥२॥ नाणचरणस्स मूलं भिक्खाय- यतन कर्मकयनि- रिया जिणा पन्नता । एत्य उ उज्जममाणं तं जाणमु तिव्वसंवेगं ॥ ३ ॥ पिंडं असोहयंतो अचरित्ती एत्थ संसओ नस्थि । चारित्तमि निर्जरा रीयावृत्तिः असते निरस्थिया होइ दिक्खा उ ॥ ४॥ चारित्चमि असंतमि, निव्वाणं न उ गच्छद् । निव्वाणमि असंतमि, सव्वा दिक्खा निरत्यगा ॥५॥ तस्माद्रमादिदोषपरिशुद्धः पिण्ड एषयितव्य इति । ॥१७॥ | एसो आहारविही जह भणिओ सब्वभावदंसीहिं । धम्मावस्सगजोगा जेण न हायंति तं कुज्जा ॥ ६७०॥ व्याख्या-एप: 'आहारविधिः पिण्डविधिः 'यथा' येन प्रकारेण भणितस्तीर्थकरादिभिस्तथा कालानुरूपस्वमतिविभवेन मया । व्याख्यात इति वाक्यशेषः । पश्चानापवादमाह-'धम्म'त्यादि । धर्मावश्यकयोगा: ' श्रुतधर्मचारित्रधर्मप्रतिक्रमणादिव्यापारा येन जान हीयन्ते 'न हानि व्रजन्ति तत्कुर्यात् , तथा तथाऽपवादं सेवेतेति भावः । साधुना हि यथायथमत्सर्गापवादस्थितेन भवितव्य || या चापवादमासेवमानस्याशठस्य विराधना साऽपि निर्जराफला, तथा चाह जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्त । सा होइ निज्जरफला अज्झत्थविसोहिजुत्तरस ॥ ६७१॥ व्याख्या-यतमानस्य ' सूत्रोक्तविधिसमग्रस्य' सूत्रोक्तविधिपरिपालनपूर्णस्य अध्यात्मविशोधियुक्तस्य, रागद्वेषाभ्यां रहितस्पेति। भावः, या भवेत् 'विराधना' अपवादप्रत्यया सा भवति निजरा फला, इयमत्र भावना-कृतयोगिनो गीतार्थस्य कारणवशेन यतनयाऽप- १७८॥ चादमासेवमानस्य या विराधना सा सिद्धिफला भवतीति । तदेवं निक्षिप्तं पिण्डपदमेषणापदं च, तन्निक्षेपकरणाचाभिहितो नामनिक्षेपः, तदभिधानाचाभवत्परिपूर्णा पिण्डनियुक्तिरिति । अनुक्रम [७११] अत्र उपसंहार गाथा कथयते ~367~

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376