Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 369
________________ आगम (४१/२) [भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [-] ., “नियुक्ति: [-] + भाष्यं [-] + प्रक्षेपं [-] . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: पिण्ड नियुक्ति ॥१७९|| प्रत गाथांक नि/भा/प्र ||--|| श्रीमालकुलालइन्कृतिरासीदणहिल्लपत्नने वासी | व्यवहारिवरः सादाभिधान इप्रधानगुणः ॥ १॥ जाया मायारहिता मटकूरिति विश्रुताऽस्य दयिताऽभूत् । पुत्राः मुत्रामसमाः श्रियाऽनयोः कुलमलचक्रुः ॥२॥ वरसिंहो जोगाको गोलाकश्चेति विदितनामानः । स्वमानयशोमण्डलधवलीकृतसकळदिग्वलयाः ॥३॥ प्रतिपन्नवाँस्तपस्यां वरसिंहः सिंहतितः शस्यां । श्रीसोमसुन्दरगुरोः पार्थेऽवसरे विशुद्धमनाः॥४॥ दयिताया वरसिंहव्यवहारिवरस्य तेषु काः । श्रुतभक्त्या वाऽऽम्नाती नाम्ना पर्वत इति तनूजः॥५॥ वरणूदयितापुत्रो मूलूाणिकिरमुष्प दयिता च । स्वमुते हेमतिदेमतिनाम्न्याविति परिकरेण हतः॥६॥ श्रीसवाम्बुधिचन्द्रश्रीमजपचन्द्रसूरिराजानाम् । सुकृतोपदेशमनिशं निशम्प सम्यक सुधादेश्यम् ॥७॥ श्रीपत्तनवास्तव्यो लक्षमितान्धलेखनमवणः । नेत्रान्तरिक्षतिथिमितवर्षे १५०२ हर्षेण लेखितवान् ॥ ८॥ पिण्डनियुक्तित्ति बृहतीमनक्यवचनसन्दर्भाम् । सुमनस्सन्ततिसेव्या गङ्गावदियं च जयतु चिरम् ॥९॥ दीप अनक्रमा इति श्रीषिण्डनियुक्तिवृत्तिः समाप्तेति भद्रं भवतु ।। ॥१७॥ इति श्रेष्ठि देवचन्द लालभाई-जैनपुस्तकोद्वारे ग्रन्थाङ्कः ४४ भाग "पिण्डनियुक्ति'-मूलसूत्र [२/२] मूलं एवं मलयगिरिसूरिजी रचिता टीका परिसमाप्ता: मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी [M.Com., M.Ed., Ph.D. श्रुतमहर्षि) । ~369~

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376