________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||६७१||
दीप
अनुक्रम [ ७१३]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [७१३] “निर्युक्ति: [६७१] + भाष्यं [ ३७...] + प्रक्षेपं [६...
→
८०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
येनैषा पिण्डनिर्युक्तिर्युक्तिरभ्या विनिर्मिता । द्वादशाङ्गविदे तस्मै नमः श्रीभद्रबाहवे ॥ १ ॥ व्याख्याता थैरेपा विषमपदार्थाऽपि सुललितवचोभिः । अनुपकृतपरोपकृतो वितृविकृतस्तान्नमस्कुर्वे ॥ २ ॥ इमां च पिण्डनिर्युतिमतिगम्भीरां विणता कुशलम् यदवापि मलयगिरिणा सिद्धिं तेनाश्रुतां लोकः ॥ ३ ॥ अर्हन्तः शरणं सिद्धाः शरणं मम साधवः । शरणं जिननिर्दिष्टो, धम्र्मः | शरणमुत्तमः || ४ || एवं ग्रन्थाग्रसङ्ख्या ७००० पिण्डनिर्युक्तिः समाप्ता ।
इति श्रीमन्मलयगिर्याचार्यवर्यविहितविवृतिवृता श्रीमद्भद्रबाहुस्वामिसङ्कलिता पिण्डनिर्युक्तिः समाप्ता ।
Education Internation
For Park Use Only
~368~