Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७०१] » “नियुक्ति: [६५९] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-[०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६५९||
॥१७॥
अधुना कारणहारमाह
पिण्डनियु- आहारंति तबस्सी विगइंगालं च विगयधूमं च । झाणज्झयणनिमित्तं एमुवएसो पवयणस्स ॥ ६६०॥ MO प्रासैपणाकेर्मळयगि- व्याख्या-'तपस्विनः' यथोक्ततपोऽनुष्ठाननिरता आहारयन्ति भोजनं विगतामारं रागाकरणात्, विगतधूमं च द्वेषाकरणात् ,
यां अंगाररीयावृत्तिः ||तदपि न निष्कारणं किन्तु ध्यानाध्ययननिमित्तम्, एष उपदेशः 'प्रवचनस्य' भगवच्छासनस्य । तदेवमुक्तं साकारं सधूमद्वारम् ,
दोषाः छहिं कारणेहिं साधू आहारितोऽवि आयरइ धर्म । छहिं चेव कारणेहिं णिज्जूहितोऽवि आयरइ ॥ ६६१ ॥ | व्याख्या-पद्भिः कारणैर्वक्ष्यमाणस्वरूपैः साधुराहारयन्नप्याहारमाचरति धर्म, पद्दभिरेव च कारणैर्वक्ष्यमाणस्वरूपैोजनाकरणनिवन्धनः 'निज्जूहितोऽपि 'चि परित्यजन्नप्याचरति धर्म । तत्र यः षभिः कारणैराहारमाहारयति तानि निर्दिशति
यण बेयावच्चे इरियहाए य संजमढाएँ । तह पाणवत्तियाए छदं पुण धम्मचिंताए ॥ ६६२ ॥ व्याख्या-इह पदैकदेशे पदसमुदायोपचारात् 'वेयणति क्षुवेदनोपशमनाय, तथाऽऽचार्यादीनां वैयारत्त्यकरणाय, तथेर्यापथसंशोधनार्थ, तथा प्रेक्षादिसंयमनिमित्तं, तथा 'प्राणप्रत्ययार्थ' प्राणसन्धारणार्थ, पष्ठं पुन: कारणं ' धर्मचिन्तार्थ ' धर्मचिन्ता|ऽभिट्टद्धयर्थं भुञ्जीतेति क्रियासम्बन्धः । एनामेव गाथां गाथाद्वपेन विकृण्वन्नाह
॥१७६॥ नत्थि छुहाए सरिसा वियणा भुंजेज तप्पसमणट्ठा । छाओ बेयावच्चं ण तरइ काउं अओ भुंजे ॥ ६६३ ॥ इरिअं नऽवि सोहेई पेहाईअंच संजमं काउं । धामो वा परिहायइ गुणऽणुप्पेहासु अ असत्तो ॥६६४ ॥
दीप
अनुक्रम [७०१]
~363

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376