Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५८३] » “नियुक्ति: [५४१] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||५४१||
निक्षेपः पोढा, तद्यथा-पृथिवीकायस्य पृथिवीकाये निक्षेप इत्येको भेदः, पृथिवीकायस्थाकाये इति द्वितीयः, पृथिवीकायस्य तेजस्काये। इति तृतीया, वातकाये इति चतुर्थः, वनस्पतिकाये इति पञ्चमः, उसकाये इति पष्ठः । एवमकायादीनामपि निक्षेपः प्रत्येक पोदार भावनीयः, सर्वसङ्ख्यया षट्त्रिंशद्भङ्गाः, एकैकोऽपि च भेदो द्विधा, तद्यथा-अनन्तरः परम्परया च, अनन्तरपरम्परव्याख्यानं च। मागेव कृतं, केवलमग्निकाये पृथिव्यादीनां निक्षेपः सप्तधा, एतच्च स्वयमेव वक्ष्यति ॥ सम्मति पृथिवीकाये निक्षेपस्य यदुक्तं मा पोढात्वं तत्सूत्रकृत्साक्षाद्दर्शयतिall सच्चित्त पुढविकाए सच्चित्तो चेव पुढविनिखित्तो । आऊतेउवणस्सइसमीरणतसेसु एमेव ॥ ५४२ ॥
व्याख्या-सचित्ते पृथिवीकाये सचित्तः पृथिवीकायो निक्षिप्तः, एवमेव-पृथिवीकाये इवाप्तेजोवनस्पतिसमीरणत्रसेषु सचित्त एच पृथिवीकायो निक्षिप्त इति पृथिवीकायनिक्षेपः पोहा । एवं शेषकायेष्वप्यतिदेशमाह
एमेव सेसयाणवि निक्खेवो होइ जीवकाएसुं । एकेको सट्ठाणे परठाणे पंच पंचेव ॥ ५४३ ॥ व्याख्या-'एवमेव ' पृथिवीकायस्येव 'शेषाणाम् ' अप्कायादीनां निक्षेपो भवति 'जीवनिकायेषु' पृथिव्यादिषु, तत्रैकैको भङ्गः स्वस्थाने शेषाः पश्च पञ्च परस्थाने, तथाहि-पृथिवीकायस्य पृथिवीकाये निक्षेपः स्वस्थाने, अप्कायादिषु शेषेषु पञ्चमु परस्थाने, एवमप्कायादीनामपि भावनीयं, ततः स्वस्थाने एकैको भङ्गः, परस्थाने पश्च पश्च, तदेवं प्रथमचतुर्भनिकायाः सचिचे सचित्तमित्येवंरूपे प्रथमे भने षट्त्रिंशद्भेदाः । सम्मति प्रथमचतुर्भङ्गाचा एव शेषं भङ्गत्रयं द्वितीयतृतीयचतुर्भङ्गायौ चातिदेशतः प्रतिपादयति--
दीप
अनुक्रम [५८३]
For P
OW
Hetaurasurare.org
~312

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376