Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६२६] » “नियुक्ति: [५८४] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियुकर्मळयगि
प्रत गाथांक नि/भा/प्र ||५८४||
अमी अशुचयो यदेतस्मादप्पशुचिभूतादिक्षामाददतीति, एवं छिन्नकरेऽपि भिक्षा प्रयच्छति लोके जुगुप्सा, तथा हस्ताभावेन शाचकर- एषणायाँ
णासम्भवात् , एतचोपलक्षणं, तेन हस्ताभावे येन कृत्वा भाजनेन भिक्षां ददाति यदा देयं वस्तु तस्य पतनमपि भवति, तथा च सति | दायकरीयावृत्तिः
पदजीवनिकायव्याघातः, एत एव दोषाः पादेऽपि-छिन्त्रपादेऽपि दातरि द्रष्टव्याः, केवलं पादाभावेन तस्य भिक्षादानाय चलतः मायो दोषः ४० ॥१६॥ नियमतः 'पतनं ' पातो भवेत्, तथा च सति भूम्याश्रितकीटिकादिकसत्वव्याघातः । सम्पति नपुंसकमधिकृत्य दोषानाह
आयपरोभयदोसा अभिक्खगहणंमि खोभण नपुंसे । लोगद्गुंछा संका एरिसया नृणमेएऽवि ।। ५८५॥
व्याख्या-नपुंसके मिक्षां प्रयच्छति आत्मपरोभयदोषाः, तथाहि नपुंसकात् अभीक्ष्णं भिक्षाग्रहणेऽतिपरिचयो भवति, अतीच परिचयाच तस्य नपुंसकस्य साधोक्षोभो-वेदोदयरूपः समुपजायते, ततो नपुंसकस्य साधुलिझायासेवनेन द्वयस्यापि मैथुनसेक्या कर्मबन्धः, अभीक्ष्णग्रहणशब्दोपादानाथ कदाचिद्भिक्षाग्रहणे दोपाभावमाह परिचयाभावात्, तथा लोके जुगुप्सा यते नपुंसकापि निकृष्टादिक्षामाददत इति, साधूनामप्युपरि जनस्य शङ्का भवति-यथतेऽपि साधनो नूनमीदृशाः-नपुंसकाः, कथमन्यथा अनेन । सह भिक्षाग्रहणव्याजतोऽतिपरिचयं विदधत इति! | सम्पति गुम्विणीवालवत्से आश्रित्य दोषानुपदर्शयति
गुम्विणि गम्भे संघट्टणा उ उर्दुतुवेसमाणीए । बालाई मंसुडग मज्जाराई विराहेज्जा ॥ ५८६ ॥
च्याख्या-गुम्चिण्या भिक्षादानार्थमुत्तिष्ठन्त्या भिक्षा दच्या स्वस्थाने उपविशन्त्याश्च 'गर्भ' गर्भस्य ' सहन' सञ्चलनं ॥१०॥ कभवति, तस्मान ततो ग्राह्यं, 'बालाई ममुंडग'ति, अबाऽऽर्षत्वायत्यासेन पदयोजना, 'बाल'मिति शिशु भूमौ मञ्चिकादौ वा निक्षिप्य |
यदि भिक्षा ददाति तदितं बालं 'मानोरादिः' बिडालसारमेयादिः 'मांसोंदुकादि ' मांसखाई शशकशिशुरिति वा कृत्वा 'विराधयेत्'
दीप
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
20000000000000000000०००००००ककर
अनुक्रम [६२६]
~331

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376