Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 338
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||६०१|| दीप अनुक्रम [६४३ ] [भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २/१ (मूलं + निर्युक्तिः+वृत्तिः) • → “निर्युक्ति: [ ६०१ ] + भाष्यं [ ३७...] + प्रक्षेपं [६... ८० मूलं [ ६४३ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः पंड अप्पडिसेबी वेला थणजीवि इयर सम्बंपि । उक्खित्तमणात्राएं न किंचि लग्गगं ठतीए ॥ ६०१ ॥ व्याख्या नपुंसकोऽपि यदि 'अप्रतिसेवी' लिङ्गायना सेवकस्वा ततः कल्पते, तथाऽन्नपवाऽपि यदि ' वेळ 'चि 'सूच नात्सूत्र' मितिन्यायाद्वेलामासप्राप्ता भवति, नवममासगर्भा यदि भवतीत्यर्थः तर्हि स्थविरकल्पिकैः परिहार्या, अर्थात्तद्विपरीताया इस्तात्स्थविरकल्पिकानामुपकल्पते इति द्रष्टव्यं तथा याऽपि बालवत्सा स्तन्यमात्रोपजीविशिशुका सा स्थविरकल्पिकानां परिहार्या, न ततः स्थविरकल्पिकानामपि कल्पते किमपीति भावः यस्यास्तु चाल आहारेऽपि लगति तस्था हस्तात्कश्यते स हि प्रायः शरीरेण महान् भवति, ततो न मार्जारादिविराधनादोषप्रसङ्गः ये तु भगवन्तो जिनकल्पिकास्ते मूलत एवापन्नसच्चा वालवत्सां च सर्वथा परिहरन्ति एवं भुञ्जानाभर्जमानादन्तीष्वपि भजना भावनीया, सा चैवं—भुञ्जाना अनुच्छिष्टा सती यावदद्यापि न कवलं मुखे प्रक्षिपति तावचद्धअस्तात्कल्पते, भर्जमानाऽपि यत्सचित्तं गोधूमादि कडिल के क्षिप्तं तद्वत्तातिमन्यव नायापि इस्तेन गृह्णावि, अत्रान्तरे यदि साधुरायाती भवति सा चेद्ददाति तर्हि कल्पते, तथा दलपन्ती सचित्तमुद्रादिना दल्यपानेन सह घर मुक्तवती अत्रान्तरे च साधुरायातो भवति सा ॐ चेतस्ततो यद्युत्तिष्ठति, अचेतनं वा भृष्टं मुद्रादिकं दलपति तर्हि तद्धस्तात्कल्पते, कण्डपत्त्या कण्डनायोपाटितं मुशलं, न च तस्मिन् मुशले किमपि काञ्च्यां वीजं लग्नमस्ति, अत्रान्तरे च समायातः साधुस्ततो यदि सानपाये प्रदेशे मुगळं स्थापयिला भिक्षां ददाति तहि कल्पते । पिंपत्यादिविषयां भजनामाह पीसंती निष्पिट्टे फासुं वा घुसुलणे असंसतं । कचणि असंखचुन्नं चुन्नं वा जा अयोक्वहिणी ॥ ६०२ ॥ Educatuny Internationa For Pasta Use Only ~338~ 20000000000000 wor

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376