Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 347
________________ आगम (४१/२) [भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६६५] » “नियुक्ति: [६२३] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: पिण्डनियुकर्मलयगि Prect प्रत गाथांक नि/भा/प्र ||६२३|| दीप ओयण मंडग सत्तुग कुम्मासा रायमास कल वल्ला । तयार मसूर मुग्गा मासा य अलेवडा सुक्का ॥ ६२३ ॥ एषणायां व्याख्या-ओदनः 'तण्डुलादिभक्तं मण्डकाः' कणिकमयाः प्रतीता एवं 'सक्तवः' यवक्षोदरूपाः 'कुल्मापा:' उडदाला अपारराजमाषा:' सामान्यतश्चवलाः श्वेतचवालिका बा, 'कला' वृत्तचनकाः, सामान्येन वा चनकाः 'बल्ला' निष्पावाः, 'तुबरी' आढकीणत अलमसूरा' द्विदलविशेषा मुद्रा माषाश्च प्रतीताः, चकारादन्येऽप्येवंविधाः धान्पविशेषाः शुष्का अनार्दी-अलेपकृतः । सम्पत्यल्पलेपानि पाल्प बहु लेपानि द्रव्याणि प्रदर्शयति| उभिज पिज्ज कंगू तक्कोल्लणसूवर्कजिकढियाई । एए उ अप्पलेवा पच्छाकम्म तहिं भइयं ॥ ६२४ ॥ - व्याख्या 'उद्रेया' वस्तुलप्रभृतिशाकभर्जिका पेया: यूवागूः 'कंगू, कोद्रवौदनः 'तकं' तक्राख्यम् ' उल्लणं येनौदनमाद्रीकृत्योपयुज्यते 'सूपः' राद्धमुद्दाल्यादिः 'काञ्जिक' सौवीरं 'क्वथितं' तीमनादि, आदिशब्दादन्यस्यैवंविधस्य परिग्रहः, एतानि द्रव्याण्यल्पलेपानि । एतेषु पश्चात्कर्म भाज्य-कदाचिद्भवति कदाचिन्नेति भावः । सम्पति बहुलेपानि द्रव्याणि दर्शयतिखीर दहि जाउ कट्टर तेल्ल घयं फाणियं सपिंडरसं । इच्चाई बहुलेवं पच्छाकम्मं तहिं नियमा ॥ ६२५ ॥ व्याख्या-क्षीरं ' दुग्ध 'दधि' प्रतीत 'जाउ' भीरपेया 'कहर' प्रागुक्तस्वरूपं तैलं घृतं च प्रतीतं, 'फाणितं ' गुंडपानक R॥१३८॥ 'सपिण्डरसम्' अतीव रसाधिकं खरादि इत्यादि द्रव्यमा बहुलेपं द्रष्टव्यं । तत्र च पश्चात्कर्म नियमतः, अत एवं यतयो दोपभीरव|स्तानि न गृहन्ति । यदुक्तं-पच्छाकर्म तहिं भइय'ति सम्पति तामेव भजनामष्टभङ्गिकपा दर्शयति I 400000000000000000 अनुक्रम [६६५] awraturasurare.org ~347

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376