________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६६५] » “नियुक्ति: [६२३] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियुकर्मलयगि
Prect
प्रत गाथांक नि/भा/प्र ||६२३||
दीप
ओयण मंडग सत्तुग कुम्मासा रायमास कल वल्ला । तयार मसूर मुग्गा मासा य अलेवडा सुक्का ॥ ६२३ ॥ एषणायां
व्याख्या-ओदनः 'तण्डुलादिभक्तं मण्डकाः' कणिकमयाः प्रतीता एवं 'सक्तवः' यवक्षोदरूपाः 'कुल्मापा:' उडदाला अपारराजमाषा:' सामान्यतश्चवलाः श्वेतचवालिका बा, 'कला' वृत्तचनकाः, सामान्येन वा चनकाः 'बल्ला' निष्पावाः, 'तुबरी' आढकीणत अलमसूरा' द्विदलविशेषा मुद्रा माषाश्च प्रतीताः, चकारादन्येऽप्येवंविधाः धान्पविशेषाः शुष्का अनार्दी-अलेपकृतः । सम्पत्यल्पलेपानि पाल्प बहु
लेपानि द्रव्याणि प्रदर्शयति| उभिज पिज्ज कंगू तक्कोल्लणसूवर्कजिकढियाई । एए उ अप्पलेवा पच्छाकम्म तहिं भइयं ॥ ६२४ ॥
- व्याख्या 'उद्रेया' वस्तुलप्रभृतिशाकभर्जिका पेया: यूवागूः 'कंगू, कोद्रवौदनः 'तकं' तक्राख्यम् ' उल्लणं येनौदनमाद्रीकृत्योपयुज्यते 'सूपः' राद्धमुद्दाल्यादिः 'काञ्जिक' सौवीरं 'क्वथितं' तीमनादि, आदिशब्दादन्यस्यैवंविधस्य परिग्रहः, एतानि द्रव्याण्यल्पलेपानि । एतेषु पश्चात्कर्म भाज्य-कदाचिद्भवति कदाचिन्नेति भावः । सम्पति बहुलेपानि द्रव्याणि दर्शयतिखीर दहि जाउ कट्टर तेल्ल घयं फाणियं सपिंडरसं । इच्चाई बहुलेवं पच्छाकम्मं तहिं नियमा ॥ ६२५ ॥ व्याख्या-क्षीरं ' दुग्ध 'दधि' प्रतीत 'जाउ' भीरपेया 'कहर' प्रागुक्तस्वरूपं तैलं घृतं च प्रतीतं, 'फाणितं ' गुंडपानक
R॥१३८॥ 'सपिण्डरसम्' अतीव रसाधिकं खरादि इत्यादि द्रव्यमा बहुलेपं द्रष्टव्यं । तत्र च पश्चात्कर्म नियमतः, अत एवं यतयो दोपभीरव|स्तानि न गृहन्ति । यदुक्तं-पच्छाकर्म तहिं भइय'ति सम्पति तामेव भजनामष्टभङ्गिकपा दर्शयति
I
400000000000000000
अनुक्रम [६६५]
awraturasurare.org
~347