________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६६८] .→ “नियुक्ति: [६२६] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||६२६||
संसद्धेयर हत्थो मत्तो विय दब्ब सावसेसियरं । एएसु अट्ठ भंगा नियमा गहणं तु ओएस ॥६२६॥
व्याख्या-दातः सम्बन्धी हस्तः संमृष्टोऽसमष्ठो वा भवति, मात्रकमपि च येन कृत्वा भिक्षा ददाति तदपि मात्र संसृष्टमसमृष्टं। बा. ट्रव्यमपि सावशेष निरवशेष वा, एतेषां च त्रयाणां पदान्न संसृष्टहस्तसंसृष्टमाप्रसावशेषद्रव्यरूपाणां सप्रतिपक्षाणां परस्परं संयोगतोऽष्टौ । बाभक्षा भवन्ति, ते चामी-संसो हस्त: संसृष्टं मात्र सावशेष द्रव्यं १, संसृष्टो हस्त: संमई मात्र निरवशेष द्रव्यं २, संझटो हस्तोऽसंसृष्टं ।
मात्रं सावशेष द्रव्यं ३, संमष्टो हस्तोऽसंसृष्टं मात्र निरवशेष द्रव्यं ४, असंमष्टो हस्तः संसृष्ट मात्र सावशेष द्रव्यं ६, असंसष्टो हस्त: संमदं । कामात्र निरवशेष द्रव्यं ६, असंमष्टो हस्तोऽसंसृष्ट मात्र सावशेष द्रव्यं ७, असंसृष्टो इस्तोऽसंमष्टं मात्र निरवशेष द्रव्यं ८, एतेषु चाष्टमी भङ्गेषु मध्ये 'नियमात् ' निश्चयेन 'ओजस्सु' विषमेषु भङ्गेषु प्रथमतृतीयपञ्चमसप्तमेषु 'ग्रहणम् ' आदानं कर्त्तव्यं, न समेषु-द्वितीय
चतुर्थषष्ठाष्टमरूपेषु, इयं चात्र भावना-इह इस्तो मात्र चा द्वे वा खयोगेन संसृष्टे वा भवतोऽसमष्टे वा न तदशेन पश्चारकर्म सम्भवति, किं हात ?-ट्रव्यवशेन, तथादि-पत्र द्रव्यं सावशेष तौते साध्वष खरष्टिते अपि न दात्री पक्षालपति, भूयोऽपि परिवेषणसम्भवान, यत्र ||
तु निरवशेष द्रव्यं तत्र साधुदानानन्तरं नियमतस्तद्रव्याधारस्थाली हस्तं मात्र या पक्षालयति, ततो द्वितीयादिषु भङ्गेषु द्रव्ये निरवशेषे । पश्चात्कर्मसम्भवान कल्पते, प्रथमादिषु तु पश्चारकर्मासम्भवात्कल्पते इति । उक्तं लिप्तद्वारम्, अथ छतिद्वारमाह___ सच्चित्ते अञ्चित्ते मीसग तह छजुणे य चउभंगो । चउभंगे पडिसेहो गहणे आणाइणो दोसा ॥ ६२७ ॥
व्याख्या-छर्दितमुज्झितं त्यक्तमिति पर्यायाः, तच्च त्रिधा, तद्यथा-सचित्तमचिचं मिश्र च, तदपि च कदाचिच्छर्यते 'सचित्त ||
दीप
अनुक्रम [६६८]
For P
OW
~348~