________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६६९] .→ “नियुक्ति: [६२७] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-[०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
कर्मकपगि
प्रत गाथांक नि/भा/प्र ||६२७||
दीप
पिण्डनियु- सचित्तमध्ये कदाचिदचित्ते कदाचिन्मिश्रे, तत एवं छईने सचित्ताचित्तमिश्रद्रव्याणामाधारभूतानामाधेयभूतानां च संयोगतचतुर्भङ्गी | एषणाया
भवति, अत्र जाताचेकवचनं, ततोऽयमर्थः-तिस्रचतुर्भङ्गयो भवन्ति, तद्यथा-सचित्तमिश्रपदाभ्यामेका, सचित्ताचितपदाभ्यां द्वितीया, ९लिमछरायाष्टातः मिश्राचिचपदाभ्यां तृतीया, तत्र सचिचे सचित्तं छदित मिश्रे सचित्तं सचित्ते मिश्र मिश्रे मिश्रमिति मथमा, सचिचे सचिचम् अचित्तेदिता
सचित्तं सचित्तेऽचित्तम् अचित्तेऽचित्तमिति द्वितीया, मित्रे मिश्रम् अचिते मिश्र मिश्रेऽचित्तम् अचित्तेऽचिचमिति तृतीया, सर्वसख्यया द्वादश भङ्गाः, सर्वेषु च भङ्गेषु सचित्तः पृथिवीकायः सचिचपृथिवीकायमध्ये छर्दित इत्यादिरूपतया स्वस्थानपरस्थानाभ्यां पत्रिंशत् पत्रिंशद्विकल्पाः, ततः पत्रिंशद्वादशभिर्गुणिता जातानि चत्वारि शतानि द्वात्रिंशदधिकानि । एतेषु च सर्वेषु भङ्ग
प्रतिषेधो-भक्तादिग्रहणनिवारणं, यदि पुनर्ग्रहणं कुर्यात्ततः 'आज्ञादयः' आज्ञाऽनवस्वामिथ्यात्वविराधनारूपा दोपाः । इह 'आयन्तिग्रहणे मध्यस्यापि ग्रहण 'मिति न्यायादौदेशिकादिदोषदुष्टानामपि भक्तादीनां ग्रहणे आज्ञादयो दोपा द्रष्टव्याः । सम्मति बर्दित-18 ग्रहणे दोषानाह--
उसिणस्स छड्डणे देतओ व डझेज्झ कायदाहो वा । सीयपडणंमि काया पडिए महुबिंदुआहरणं ॥ ६२८॥
व्याख्या-उष्णस्य द्रव्यस्य 'छर्दने' समझने ददमानो वा भिक्षा दह्यते, भूम्याश्रितानां वा 'कायानां' पृथिव्यादीनां दाहः || स्यात्, शीतद्वग्यस्य भूमी पतने भूम्याश्रिताः 'काया:' पृथिव्यादयो विराध्यन्ते, तत्र पतिते मधुपिन्दूदाहरण-वारत्तपुरं नाम नगरं, ॥१६९॥ तत्राभयसेनो नाम राजा, तस्यामात्यको वारत्तकः, अन्यदा चात्वरितमचपलमसम्भ्रान्तमेषणासमितिसमेतो धर्मघोषनामा संयतो भिक्षामहस्तस्य गृह माविक्षत् , तद्भार्या च तस्मै भिक्षादानाय घृतखण्डसम्मिश्रपायसभृतं स्थालमुस्पाटितवती, अत्रान्तरे च कथमपि ततः
अनुक्रम [६६९]
Weaturary.com
~349