Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 348
________________ आगम (४१/२) [भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६६८] .→ “नियुक्ति: [६२६] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६२६|| संसद्धेयर हत्थो मत्तो विय दब्ब सावसेसियरं । एएसु अट्ठ भंगा नियमा गहणं तु ओएस ॥६२६॥ व्याख्या-दातः सम्बन्धी हस्तः संमृष्टोऽसमष्ठो वा भवति, मात्रकमपि च येन कृत्वा भिक्षा ददाति तदपि मात्र संसृष्टमसमृष्टं। बा. ट्रव्यमपि सावशेष निरवशेष वा, एतेषां च त्रयाणां पदान्न संसृष्टहस्तसंसृष्टमाप्रसावशेषद्रव्यरूपाणां सप्रतिपक्षाणां परस्परं संयोगतोऽष्टौ । बाभक्षा भवन्ति, ते चामी-संसो हस्त: संसृष्टं मात्र सावशेष द्रव्यं १, संसृष्टो हस्त: संमई मात्र निरवशेष द्रव्यं २, संझटो हस्तोऽसंसृष्टं । मात्रं सावशेष द्रव्यं ३, संमष्टो हस्तोऽसंसृष्टं मात्र निरवशेष द्रव्यं ४, असंमष्टो हस्तः संसृष्ट मात्र सावशेष द्रव्यं ६, असंसष्टो हस्त: संमदं । कामात्र निरवशेष द्रव्यं ६, असंमष्टो हस्तोऽसंसृष्ट मात्र सावशेष द्रव्यं ७, असंसृष्टो इस्तोऽसंमष्टं मात्र निरवशेष द्रव्यं ८, एतेषु चाष्टमी भङ्गेषु मध्ये 'नियमात् ' निश्चयेन 'ओजस्सु' विषमेषु भङ्गेषु प्रथमतृतीयपञ्चमसप्तमेषु 'ग्रहणम् ' आदानं कर्त्तव्यं, न समेषु-द्वितीय चतुर्थषष्ठाष्टमरूपेषु, इयं चात्र भावना-इह इस्तो मात्र चा द्वे वा खयोगेन संसृष्टे वा भवतोऽसमष्टे वा न तदशेन पश्चारकर्म सम्भवति, किं हात ?-ट्रव्यवशेन, तथादि-पत्र द्रव्यं सावशेष तौते साध्वष खरष्टिते अपि न दात्री पक्षालपति, भूयोऽपि परिवेषणसम्भवान, यत्र || तु निरवशेष द्रव्यं तत्र साधुदानानन्तरं नियमतस्तद्रव्याधारस्थाली हस्तं मात्र या पक्षालयति, ततो द्वितीयादिषु भङ्गेषु द्रव्ये निरवशेषे । पश्चात्कर्मसम्भवान कल्पते, प्रथमादिषु तु पश्चारकर्मासम्भवात्कल्पते इति । उक्तं लिप्तद्वारम्, अथ छतिद्वारमाह___ सच्चित्ते अञ्चित्ते मीसग तह छजुणे य चउभंगो । चउभंगे पडिसेहो गहणे आणाइणो दोसा ॥ ६२७ ॥ व्याख्या-छर्दितमुज्झितं त्यक्तमिति पर्यायाः, तच्च त्रिधा, तद्यथा-सचित्तमचिचं मिश्र च, तदपि च कदाचिच्छर्यते 'सचित्त || दीप अनुक्रम [६६८] For P OW ~348~

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376