Book Title: Savruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६६३] .→ “नियुक्ति: [६२१] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६२१||
भोगपरित्यागेन सदैवात्मशरीरं यापनीयं, कदाचिदेव शरीरस्या गटवे संयमयोगद्धिनिमित्वं बलाधानाय विकृतिपरिभोगः, तथा चोक्तं सत्रे-अभिक्खणं निधिगई गया य' इति, विकृतिपरिभोगे च तक्रायेवोपयोगीति तक्रादिग्रहणं, 'कट्टरादिषु'घृतवटिकोमिश्रतीमनादिषु ग्रहणं भाज्य-विकल्पनीयं, ग्लानत्वादिप्रयोजनोत्पची कार्य, न शेषकालमिति भावः, तेषां बहुलेपत्तात् गृद्धयादि. जनकत्याच । अथ किं तत्त्रिकम् , इत्यत आह| आहार उवहि सेज्जा तिष्णिवि उण्हा निहींण सीएऽवि। तेण उ जीरइ तेसि दुहओ उसिणेण आहारो॥ ६२१॥
व्याख्या-आहार उपधिः शय्या एतानि त्रीण्यपि गृहिणां शीतेऽपि शीतकालेऽयुष्णानि भवन्ति, तेन तेषां तकादिग्रहणमन्तरेणापि 'दुइओ'चि उभयतो वागतोऽभ्यन्तरतश्च 'उष्णेन तापेनाहारो जीयते, तत्राभ्यन्तरो भोजनवशाद , बाह्यः शय्योपविशात् ।। एयाई चिय तिन्निवि जईण सीयाई होति गिम्हेवि । तेणुवहम्मइ अग्गी तओ य दोसा अजीराई ॥ ६२२ ॥
व्याख्या-एतान्येषाहारोपषिशय्यारूपाणि त्रीणि यतीनां 'ग्रीष्मेऽपि ' ग्रीष्मकालेऽपि शीतानि भवन्ति, तत्रादारस्य शीतता भिक्षाचर्यायां प्रविष्टस्य बहुषु गृहेषु स्तोकस्तोकलाभेन बृद्धेिलालगनात्, उपपिरकमेव वारं वर्षमध्ये वर्षाकालादर्वाक् प्रक्षालनेन मलिनत्यात् शय्यायास्तु प्रत्यासमानिकरणाभावेन, तेन कारणेन ग्रीष्मकालेऽप्पाहारादीनां शीतत्वसम्भवरूपेणोपहन्यते 'अग्निः' जाठरो चतिः, तस्माचाग्न्युपधातादोषाः 'अजीर्णादयः' अजीर्णबुभुक्षामान्यादयो जायन्ते, तवस्तकादिनदणं साधूनामनुज्ञातं, तक्रादिनापि हि जाठरोऽग्निरुद्दीप्यते, तेषामपि तथास्वभावत्वात् । सम्मत्पलेपानि द्रव्याणि प्रदर्शयति
दीप
अनुक्रम [६६३]
SARERaininainational
~346

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376